________________
सप्तभङ्गी - नयप्रदीपत्रकरणम् ।
विभागाभ्यां प्रयुक्तः, स्याच्छब्दाङ्कितः, सप्तविधत्वेन वाक्योपन्यासः, सा सप्तभङ्गी विज्ञेया । विधिः-सदंशः । प्रतिषेधः-असदंशः । पदार्थसार्थस्य सदंशाऽसदंशधर्माद्यनेकप्रकारविभजनयाsनन्तभङ्गीप्रसङ्गः तन्निरासायैकपदोपादानम् । विधि-निषेधाद्यनन्तधर्माऽध्यासिते एकस्मिन् जीवाजीवादिवस्तुनि अनन्तधर्मपरिप्रश्नकालेऽनन्तभङ्गसम्भवः, तद्व्यावृत्त्यर्थमेकैक धर्मपर्यनुयोगस्योपादानम् । एतेनानन्तधर्माध्यासितेष्वनन्तपदार्थेषु सत्खपि
यात् 'प्रयुक्तः' इति लब्धस्य कथनम् । 'स्यात्काराङ्कितः' इत्यस्यार्थः'स्याच्छब्दाङ्कितः' इति । 'सप्तधा वाक्प्रयोग : ' इत्यस्यार्थः - 'सप्तविधत्वेन वाक्योपन्यासः' इति । 'सदंशः' इत्यनेन नित्यादिभावमात्रांशपरिग्रहः । ' असदंशः' इत्यनेनाऽनित्याद्यभावमात्रांशपरिग्रहः । 'एकत्र वस्तुनि' इत्यत्रैकपदोपादानप्रयोजनमुपदर्शयति-पदार्थसार्थस्येति - घटः सन् घटोsसन्नित्यादिभङ्गा यथा घटरूपधर्मिणि, तथा पटः सन् पटोsसन्नित्यादिभङ्गाः पटरूपधर्मिणि, तथा मठादिधर्मिण्यपीत्येवं पदार्थसार्थस्य सदंशाद्यनेकधर्म विभजनयाऽनन्तभङ्गीप्रसङ्ग इति तन्निरासायैकत्र वस्तुनीत्यर्थः । 'एकैकधर्मपर्यनुयोगवशाद्' इत्यत्र 'एकैकधर्मपर्यनुयोगः' इत्युपादानप्रयोजनमुपदर्शयति - विधि-निषेधाद्यनन्तधर्माध्यासित इति । अनन्तधर्मपरिप्रश्नकाल इति - जीवः किं सन्नेव किमसन्नेव : किं नित्य एव : किमनित्य एव ? किं भिन्न एव : किमभिन्न एव ? इत्येवंप्रश्नकाले प्रश्नसमसङ्ख्योत्तरवचनाभिधानतोऽनन्तभङ्गीप्रसङ्ग इति तद्व्यावृत्तये एकैकधर्मपर्यनुयोगस्योपादानम्, एकैकधर्ममधिकृत्य प्रश्नस्य सप्तविधत्वेन सप्तभन्या एव सम्भव इति । एतेन'
-