________________
गूढार्थतत्वालोकव्याख्यासहितः । एष तत्रोपेयते इति वाच्यम् । तथा सति सर्वत्राभाववत एव नर्थतया मुख्यार्थपरनो दुर्लभस्थापत्तेः । अभावस्य भेदान्वयबोधोपगमेऽपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति ल. क्षणानौचित्यात अभाववतोऽभेदान्वयबोधोपगमे भूतले घट इत्यादिवाक्यजन्यबोधे भूतले न घट इत्यादिवाक्यजन्यबोधस्याविरोधितापत्तेश्च, लाघवात् स्वरूपसंबन्धेन ग्राह्याभावनिश्चयस्यैव विशि
वुद्धिविरोधित्वान स्वभेदसंसर्गकग्राह्याभावाश्रयप्रकारकनिश्चयस्येति । नीलो घट इत्यादौ विशेपणविमत्रभेदार्थकत्वमतेऽपि यद्यप्युक्तरीत्या लाघवं संभवति तथापि तत्रापि न नो विद्वष इति
संसर्गवानभ्युपगमे संकोचस्यावश्यकत्वादाह । एवमिति । अभाववतोऽभेदान्वयबोधोपगम इत्यादि । इदं चा. पातत उक्तम् अभाववतस्तादात्म्येन प्रकारत्वे धर्मिपारतन्त्रयेण खरूपेणाभावस्यापि प्रकारखाप्रतिबन्धकलसंभवात् । इदं रजतमित्यादि शाब्दे धर्मिपारतलयेण रजतलादेः प्रकारलं न्यायकौस्तुभे उक्तम् कथमन्यथा भूतलावृत्तिर्घट इत्यादि वाक्यजन्यबोधकाले भूतलवृत्तिर्घटइत्यादिवाक्यजन्यवोधानुत्पत्तिः सर्वानुभवसिद्धायुपपद्यते सामानाधिकरण्यानुरोधेन भूतलबृत्तिमेदवतएव तादात्म्येन प्रकारत्वस्य तत्र सर्वानुमतलात् एवं पर्वते वहिर्नास्तीत्यादिबुद्धीनां वहिमान्पर्वत इति वाक्यजन्ययोधोत्तरं धन्यभाववान्पर्वत इत्यादि वाक्यजन्यबोधोत्तरं च पर्वतोवह्निमानित्यादिबुद्धीनामनुत्पत्तिः कथमुपपयते उक्तशाब्दबुध्योमवर्थस्यैव तादात्म्येन प्रकारत्वस्य सर्वसंमतखात् तयोरतिरिक्तप्रतिबन्धकखे वा दर्शितनअसमभिव्याहारस्थलीयबोधस्यातथाले कोविशेषः प्रदर्शनीयः स्यात् यद्यतिरिक्तप्रतिबन्धकत्वाकल्पनलाघवानुरोधेन दर्शितनजसमभिव्याहारस्थलेऽभावस्यैव प्रकारबमुचितमित्युच्यते तदा मतुबादिसमभिव्याहारस्थलेऽपि तत एव लाघवात्प्रकृत्यर्थस्य भेदेनैव प्रकारत्वमुचितं निपातातिरिक्तलवत्किञ्चिद्विशेषणप्रक्षिप्य व्युत्पत्तिनिर्वाहस्य सममिव्याहारविशेषकारणतयातिप्रसङ्गवारणस्य च संभवादित्येतदप्यकामेमाभ्युपेयस्यादिति । उक्तरीत्या लाघवं संभवतीति । नीलतादात्म्याभाववान् घटःसुन्दर इत्यादिभिन्नविषयकप्रत्यक्षप्रत्यधिकप्रतिबन्धकलाकल्पनेन लाघवं संभवतीत्यर्थः॥
तत्रापि न नो विद्वेष तिदिगिति । अत्र नस्सम्मतिरित्यभिधाय न नोविद्वेष इत्युक्त्येदमवगम्यते अन्नयोभेदार्थकयमभियुक्तरुक्तं यच प्रत्यक्षादिना गृहीतस्य घटादौ पटादिभेदस्याभिलापलं घटःपटोनेत्यादीनां स्वरसतः साजनीनम् । यच्च यन्न पृथिवी न तत्र गन्धइत्यादेः पृथिवीखखाद्यग्रहदशायामपि व्याप्तिपरिच्छेदकव्यतिरेकोदाहरणखमप्रसिद्धसाध्यकस्थलेऽभियुक्तानुमतं यच्च धर्मात्यन्ताभावेन गतार्थयतो वादिनो विमतानां भेदानां खशब्दोल्लेखिप्रत्ययैरयमेतदवानित्याकारैरयं शशगवानित्यादीनामसाधकत्वेन संप्रतिपन्नानां सपक्षैः साधयितुमशक्यानां पृथक्खवदिदमिह नास्ति इदमिदं नैति प्रतीतिवैलक्षण्यैकशरणलं तैयवस्थाप्यमाना नवसममिव्याहारस्थले भगवती भेदानुभूतिः प्रागुक्ततादात्म्यशक्तिग्राहकशास्त्रयुक्त्याद्यभावेनासत्प्रतिपक्षतया प्रबलस्य प्रतियोग्यभावान्वयतुल्ययोगक्षेमतानियमस्य साहायकमासादयन्ती लाधवसहस्रमपि बाधमाना विशेषण विभकेरभेदार्थकलमपाकर्तुमीष्टे कथमन्यथा नोयते अलि. तादात्म्यवृत्तितादात्म्यवदत्तिलविशिष्टधर्मादेरेवोक्तरीत्या ततो यतिलाघवलोभेन विशेषणविभक्त्यर्थता । नचैवमुक्तलापवमकिजिस्करमेव यन्त्र बनभतिरेव नेतरैरेकत्र व्यवस्थापिता मानः । तत्र तयवस्थापकतयोपयुज्यते। यथा षधादिसमभिव्याहारस्थले वृत्त्यनियामकस्याभावप्रतियोगितावच्छेदकत्वेऽपि विवादेन कवलीकृतेऽन्यैरव्यवस्थाप्यमानानुभूतिः प्रकारतया स्वखार्थे निरुक्तलाघवेन प्रतिष्ठाप्यते । नच खनिरूपिताधेयतावत्खामितानिरूपकाधिकरणत्वेऽधिकपदार्थघटितेखत्वाद्यर्थे ततोऽपिलाघवेन किमिति न तस्याव्यवस्थापन मिति वाच्यं यतो येभ्यएव खतोदृष्टेभ्यः परेण दर्शितेभ्यो वावलम्बितुमुपकान्तेभ्यो यक्तिविभीषिकां कामप्यद्भाव्य वादिभ्यां निवारिता व्याकुलीभवन्त्यनाकलिता परालम्बनतयोपजाततदन्यतमासक्तिरनुभूतिरुत्सार्य विभीषिकां येन तेष्वेवैकं प्राहिता तमेव बहुमन्यतेतरां नापरालम्बनप्रदर्शकम् । प्रतिष्टिता च सती नापरमपर बहुपदार्थन्दिल वारविलासिनीव मृगयते पर्यन्तविरसत्वात् संलमजगजालतया चालिमितुमप्यशक्नुवाना विफलमनोरथैव हि स्यात् । नच पर्यन्तविरसपरिग्राहकसपक्षमनुचिन्योक्तलाघवमादावेव कुतोन। ततोजुगुप्सतेऽनुभूतिर्भवति च तादृशलाघवोपन्यासो जात्युत्तर वपक्षव्याघातकखाद्वादिनोऽतएव संसर्गवलाघवमेवातथाभूतं स्वप्रतिष्ठापकतयाद्रियमाणां मन्यन्ते तां प्राञ्चोविचक्षणा इति वाच्यं यत् तण्डुलंपचति राज्ञः पुरुष इत्यादिवाक्यतो लब्धजनिरनुभूतिः किमालम्बनेतिजिज्ञासुभिर्भूसत्तायामेधवृद्धावित्यादि समानतया व्यवहारादिजन्मवाक्यघटकसकलपदसार्थकलप्राथमिकप्रतिपत्तियावत्संभवानुग्रहमूलनिरर्थकलकल्पनान्याय्यतया च लाघवसहकृतया ग्राहितभावप्रधानकर्मादिपदघटितखकर्मखाद्यर्थशक्तितत्परभावाः कर्मणिद्वितीयाशेषेषष्ठीत्यादिस्मृतय एवानभतिरहस्यवेदिन्यस्समाश्रियन्ते यावश्च तास्तबमावेदयेयुस्तावदेव कैश्चिल्लाघवेन कमोदिशक्तिपरित्यागवदतिलाघवेन शक्तिसामान्यमेव परित्यजद्भिस्तासां द्वितीयादिनिष्ठाकारनिर्वाहकलज्ञापनपरलोद्भावनसमाश्वासनसहकारिणी तत्त्वाख्यानावचमकृतिकुशला संसर्गलाभ्युपगममात्रनिहितबुभुत्सितार्थप्रतिपत्तिवचनाखवायुपस्थितिगर्भलकृतशाब्दसामग्रीप्रतिबन्धकल
१२ व्युत्प.