________________
सामान्यनिरुक्तिविवेचना प्यताकसकलनिश्चयानां लाघवेन प्रतिबन्धकत्वान्तरस्य चक्लप्ततया. तावतैव प्रत्येकधर्मिकबुद्धः प्रतिबन्धकत्वनिर्वाहादैक्यकरणायानिरू. पितत्वेन विशेष्यत्वोपादानस्थ गौरवमात्रसम्पादकत्वादितिवाच्यं त. द्भदत«लोभयघटादिकालीनत्वादिविशोषिततध्रदत ध्वंसादिवि. शेष्यकबुद्धीः प्रति तादृशविशेष्यकविरोधिनिश्चयानामुक्तप्रतिवन्धकताद्वयानाश्रयाणां प्रतिबन्धकत्वान्यतिरिक्तानि क्तृप्तप्रतिबन्धकरवा. भ्याङ्कल्पनीयानि तत्र विशेष्यतायास्तत्तदवच्छेदकत्वानिरूपितत्वमा. श्रेणोपादाने तध्रदत्वावच्छिन्नविशेष्यकबुद्धित्वावच्छिन्ननिरूपिता. तिबन्धकरवतद्धसत्वावच्छिन्नविशेष्यकबुद्धित्वावच्छिन्ननिरूपितप्रति. बन्धकत्वयोरकल्पनेन लाघवात् शुद्धतद्भवविशेष्यकबुद्धिम्प्रति त. द्ध दविशेष्यकांनश्चयस्य प्रतिबन्धकतायाः प्रागुदितप्रतिबन्धकताद्धयघटकचरमप्रतिबन्धकतया निर्वाहसम्भवात् तत्क्षणविशिष्टताडशो. भयविशेष्यकबुद्धिम्प्रत्यपरक्षणविशिष्टताहशोभयविशेष्यकनिश्चयस्य प्रतिबन्धकतावारणाय तादृशानिरूपितत्वेन विशेष्यतायाः प्रति. धन्धकतावच्छेदकघटकताया अवश्यम्बाच्यत्वेन तत्प्रयुक्तगौरवस्या. सम्भवात् तद्धदस्य धार्मिणएकत्वेन शुद्ध विशिष्ट वा तत्राव्याप्यवृ. त्तित्वग्रहस्य प्रतिबन्धकताभेदेपि तत्तत्प्रतिबन्धकतायामुत्तेजकत्वस्या वश्यकतया तदभावे प्रतिबन्धकतावच्छेदककल्पनप्रयुक्तगौरव. स्थापि प्रतिबन्धकतैक्यपक्षे ऽसम्भवात् ।
अथ प्रतिबन्धकताभेदपक्षे कथमसाधारणनिश्चयस्यातिरिक्तप्र. तिबन्धकतासम्भव इतिचेत् तदुध्वंसे वह्नित्वामावस्याव्याप्यवृत्तिस्वग्रहदशायां तसवान्तध्रदरतिनिश्चयविशिष्टासाधारण्यनिश्चये तध्वंसधर्मिकप्रतियोगित्वप्रकारकनिश्चयविशिष्ट प्रतियोगित्वध. मिकवह्नित्वव्यापकीभूताभावप्रतियोगित्वनिश्चयत्वावच्छिन्न प्रतिबन्ध कत्वस्यासम्भवेन तद्भिन्नप्रतिबन्धकत्वस्यावश्यवक्तव्यतया तत्सम्भ. व इतिगृहाण एवञ्च तत्प्रतिबन्धकतामादायासाधारण्ये लक्षणसम्भवः तत्प्रतिबन्धकताया उपदर्शितनिश्चयत्वव्यापकत्वासम्भवेन यदप मध्ये सारशप्रतियोगित्ववत्प्रतियोगितात्वस्य प्रतियोगित्ववत्तद्धंस. त्वस्य च धारणासम्भवादित्यास्ताम् वस्तुतो नैकरूपेण प्रतिबन्धक. तायासम्भवोपि विस्तरेण तस्यप्रागेव निराकृतत्वात् ।
यतु व्यतिरेकन्याप्तिघटकहेत्वभावप्रतियोगित्वस्य हेतुतावच्छेद.