________________
सामान्यनिरुक्तिविवेचना तावच्छेदकगतसमुदायत्वमादाय नातिव्याप्तिवारणसम्भवः ॥ __ यद्वा यत्र स्थलविशेषे बाधज्ञानं नियमनोदोषाघटकनियतवस्तु द्वयविषयकमेव ताशवस्तुविषयकशानञ्च पदार्थान्तराविशोषितस्यां. शकतद्वस्तुविषयकमेकञ्चत्ताहशवस्त्वन्तरविषयकापरज्ञानकालीनमे. वानुमितिप्रतिबन्धकवाधभ्रमरूपमव चजायते स्वांशे किञ्चित्पदार्थः विशेषिततद्वस्तुविषयकच वाधघटकेनापि किञ्चित्पदार्थेन विशे. षितस्वांशविषयकं तत्तद्वस्तुशानश्च नियमेन वाधघटकसकलपदार्धानां विशकलिततया विशिष्टतया वावगाहमानमेवच जन्यते तत्र. तत्तद्वस्तुनिष्ठविषयतावच्छेदकधर्मगतसमुदायत्वद्वयमादाय वाधेs. व्याप्तिबाध्या॥
एतेन परस्परस्वावच्छिन्नविषयताशुन्यत्वनिवेशस्य दृष्यत्वेम लक्षणाघटकत्वानोकातिप्रसासम्भवः अब्यापकविषयताशंन्यत्वनि. बशेपि नोक्तातिप्रसङ्गस्य किचिपावच्छिन्नविषयित्वाव्यापकविषय. ताशून्यत्वनिवेशनादते वारणम् एकत्र तनिवेशेनैवातातिसङ्ग. वारणसम्भवात् दलान्तरेसार्थक्याय स्थलान्तरन्तत्रैव वा सा. ध्याभाववत्तद्धर्मवत्त्वावच्छिन्नविषयकस्योक्तावशिष्टज्ञानान्यस्य कि. शिद्विशोषिततविषयकत्वात्रियतमांधकङ्कल्पनीयमित्युक्तीनानाधकाशः अत्रैकत्राव्यापकविषयताशून्यत्वस्थापरत्र रूपवृत्तित्वस्य प्रवेशेपि चातिव्याप्तितादवस्थ्यम् रूपवृत्तिविषयताकस्य बाधभ्रमा. त्मकस्यापरतादृशशानकालीनस्यैव सम्भवात अव्यापकविषयताश. न्यत्वाच्च वाधघटकविषयताया अव्यापकत्वविरहात् वाथ. विशिष्टविषयतायाश्चाव्यापकत्वेपि भ्रमे तदभावात् उभयत्रा. व्यापकविषयताशुन्यत्वनिवेशच ताइशनिश्चयत्वस्य स्वांशेवाथ. घटकपदार्थावगाहिविशकलितबाधघटकसकलपदार्थावगाहिंशानद येऽप्रतिबन्धकेऽव्यापकविषयताशन्यसवेन तत्तद्वस्तुत्ववयस्य धारणासम्भवात् प्रतिबन्धकत्वक्यपक्ष परस्परविषयताशुन्यत्वादिसकलनिवेशपक्षेचास्यदोषस्य सम्भव इतिवोध्यम् ॥ यदिच प्रास्थलवि. शेषकल्पनं युज्यतेऽव्यापकविषयताशुन्यत्वस्य ग्रन्थकृता शिष्यबद्धि वैशद्याय कृतत्वादत्रतु तथात्वाभावन स्थलोत्प्रेक्षणस्यायुक्तस्वात् अ. न्यथा निःकारणतदुत्प्रेक्षणस्याब्यापकविषयताशुन्यत्वनिवेशदृषकस्यापि सम्भवादित्युक्तिरमता स्याविदुषा तदा निधेशनीयमव्याप