________________
सामान्यनिरुकिविवेचना
तिबन्धकतायामवच्छेदकत्वेन तत्रोभयाभाव लश्वेन गगनाभाववदद्भावचरकालीनघटो गगनवानित्यत्र वाधे ऽव्याप्तिविरहात् प्रतिबध्यताविशेटान्यत्वादिकन्न निवेश्यमिति तत्तुच्छम् वह्नद्यभाववज्जलव चिजलचदूधदेऽतिव्याप्तेः ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायामुक्तविषय
ज्ञाननिष्ठायां वह्नयभाववानभाववानितिज्ञानीय वह्नयभावत्वावच्छिन्नप्रकारताविशिष्टस्य अप्रकारत्वस्यावच्छेदकत्वात्
वह्नघभाववान्हृदइतिज्ञानीयवह्नयभावत्वावच्छि निश्चयविशिष्टनिश्चयप्रतिबन्धकता
स्थल एकरूपेणैव प्रतिबन्धकत्वाङ्गीकारात् अन्यथा गगनाभाववदभाक्वत्कालीनघटोगगनवानित्यत्रा व्याप्ते रेवाप्रसक्तेरिति ।
अत्रोच्यते एकरूपेण निश्चयविशिष्टनिश्चयप्रतिबन्धकत्वं न सम्भवति तत्तदप्रमाण्यज्ञानानामुत्तेजककोटिप्रविष्टत्वन प्रतिबन्ध कताभेदकत्वात् नच यद्यदप्रामाण्यज्ञानव्यक्तिसत्वे स्वाव्यवहितोतरक्षणे प्रतिवध्यीभूतज्ञानमुत्पद्यते तत्तदभावकूटस्य प्रतिबन्धकतावच्छेदकघटकत्वेन प्रतिबन्धकताभेदो न प्रामाणिक इतिवाच्यं ताशकूटत्वस्य दुर्ज्ञेयत्वेन प्रतिबन्धकतावच्छेदकाघटकत्वात् तस्य तथात्वे प्रबृत्तिनिवृत्तिफलककार्यकारणभावप्रतिबध्यप्रतिबन्ध
कभावयोर्विलोपपत्तेः ।
एवमेकरूपेण प्रतिबन्धकतास्वकारे गगनाभावदभावत्कालीन. त्वसति गगनाभाववदभावविशिष्टकालीन घटपक्ष के गगनसाध्यकस्थले गगनहेतुकस्थलेच गगनाभाववत्तादृशघटेऽव्याप्तिः गगनाभावव्याप्यवत्ताबुद्धेरपि निश्चयविशिष्टनिश्चयत्वेनैव प्रतिबन्धकत्वात् गगनाभावव्याप्यवत्ताबुद्धौ गगनाभावधर्मितावच्छेद की भूतस्याभाववतः प्रकारत्वात् प्रतिवध्यताविशिष्टजन्यतावच्छेदकत्वविरहात् । सन्देक्यादरपक्षे गगनाभाववत्तादृशघटाद्यनन्दविषयताभेदस्य गौरवापादक. स्वापि यद्रूपावच्छिन्नविषयतात्वव्यापकीभूताभावप्रतियोगितया व्या शिवारणाय ननिवेशसम्भवः तथासति इदोवहिमानित्यत्र तादृशघटादावतिव्याप्तेः नचासाधारण्यविषयता सत्प्रतिपक्षविषयताभदेवत्
बाधस्वरूपासिद्धयादिविषयताभेदोपि प्रतियोगिवेधया प्रवेशनीय इतिवाच्यं तथासति यद्रूपावच्छिन्नविषयतात्वव्यापको बाघसत्प्रतिपक्षादिविषयताभेद पद्मकाभाव इत्यत्र पर्यवसानात् तत्र बाधत्वादीनां वहवभावज्जलवत्कालीनजलवद्भदादिषु वारणाय बाधत्वादि