________________
सामान्यनिरुकिविवेचना जलग्याप्यवत्त्वबुद्धिविशित्वेन जलाभावावच्छेदकवहिव्याप्यवान विशिष्टत्वेन च प्रतिबन्धकतया तदवच्छेदकविषयत्वावच्छिन्नतत्तज्क्षा: ननिष्ठजनकनानिरूपितजन्यतावच्छेदकत्वस्य जलवान्हदइतिज्ञानवि. षयत्वे साध्यवत्ताज्ञानविषयत्वे चसत्वादितिवाच्यं वह्निमत्ताबुद्धिम्प्रति हदोवलयभाववाअलव्याप्यवानित्येकत्रद्वयमिति रीत्या जायमानज्ञानस्य वडयभावजलव्याप्योभयवानितिज्ञानस्य चप्रतिबन्धकतया तदीयविषयतायास्तादृशप्रतिबन्धकतावच्छेदकत्वात् जलवत्ताशानजनकतावच्छे. दकत्वाच्च पवालवत्ताबुद्धिम्प्रति जलाभाववान्वहिव्याप्यवानित्येक त्रयमितिरात्याजायमानस्य जलाभाववाहिव्याप्योभयप्रकारकस्य च ज्ञानस्य प्रतिबन्धकतया तदीयविषयतायाश्च ताशप्रतिबन्धकताव. च्छेदकत्वावह्नयनुमितिजनकतावच्छेदकत्वाञ्च जलव दविषयता. यास्तादृशजन्यतानवच्छेदकत्वविरहेण जलवध्रदेऽतिव्याप्तेरनन्यवा. रणीयाया निवारणाय प्रतिवन्धकतावच्छेदकतापर्याप्त्याधिकरणविष. यतापर्याप्तावच्छेदकताकत्वस्य वाच्यतयोक्तरीत्याऽतिव्याप्त्यसम्म. पात् । नच विषयत्वमनन्तर्भाव्य पर्याप्तिरवच्छेदकतयावाच्या ताव तैव ताहशहदपक्षकस्थलेपि न दोषः जनकतानवच्छेदकज्ञानवैशिष्ट्य. स्य प्रतिबन्धकतावच्छेदकत्वादितिवाच्यं जनकतानवच्छेदकाव्याप्य वृत्तित्ववानाभावस्य प्रतिबन्धकतावच्छेदकत्वेन सर्वत्रासम्भवापत्तेः पर्याप्त्यधिकरणतया विषयस्वस्यैव निवेश्यत्वात नच प्रतिबन्ध कतानिरूपितप्रकारतात्वावच्छिन्नावच्छेदकतापर्याप्तिविवक्षणात्रोक्त. दोषःशानवैशिष्ट्यावच्छिन्नप्रतिवन्धकतायां प्रकारताद्वयस्य जनक. तायामेकप्रकारताकत्वस्यावच्छेदकत्वादितिवाच्यम् इदानीमेकरूपेण प्रतिबन्धकत्वस्याभ्युपगमेन धर्मिविशेष्यकतत्प्रकारकज्ञानयोरेकरूपेण प्रतिबन्धकत्वानुरोधेन विषयत्वघटितधर्मस्यैव प्रतिबन्धकताव. च्छेदकत्वेनासम्भवापत्तेरिति ।
अथ वहृयभाववाअलव्याध्यवानितिज्ञानीयविषयत्वेपि प्रति बन्धकतावच्छेदकत्वपर्याप्तः सत्वेन तत्र जनकतावच्छेदका पातिविरहेण ताहराइदपक्षकस्थलेपि दोषवारणमितिवेत्र व. हृयभावव्याप्यवान्हदोघटाभावव्याप्यवानितिज्ञानस्य घटामावानुमिते. रेव जनकत्वावहिमत्ताबुद्धरपि प्रतिबन्धकस्वात् वहृयभावानुमितेर्जनकत्वेपि वा तस्य नियतद्वेषविषयानुमितिविषयसिध्यात्मकहानस्थ