________________
सामान्यनिरुक्तिविवेचना
बोध्यम् ।
यत्तु ज्ञानवैशिष्ट्यानवच्छिनत्वं स्वविशिष्टनिश्चयत्वव्यापक प्रतिबन्धकत्ताविशेषणम्बाच्यमिति नोक्तदोष इति तन्न वह्निधूमोभयाभाववद्वह्निधूमोभयाभाववत्कालीनत्वे सति वह्निधूमोभयचधूमवकालीनहद्दपक्षकवह्निधूमोभयसाध्यकस्थले वह्निधूमोभयाभाववत्ताशहदेऽव्याप्त्यापत्तेः वाधबुद्धिम्प्रति साध्यवचाबुद्धेर्निश्चयवि- शिष्टनिश्चयत्वेनैव प्रतिबन्धकत्वादिति वाच्यम् स्वविशिष्टनिश्चयश्वव्यापकेत्यत्र स्ववैशिष्ट्यं न स्वरूपमात्रेण किन्तु स्वावच्छेदकमुख्यविशेष्यतानिरूपितप्रकारतावच्छेद कीभूतधर्मावच्छिन्नधर्म-काव्याप्यवृत्तित्वज्ञानानास्कन्दितत्व स्वरूपोभयसम्बन्धेन वाच्यम् वथा सत्युक्तोभयसम्बन्धेन साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूः
जलामावो वह्निमत्यव्याप्यवृत्तिरिति ज्ञानास्कन्दितज्ञानेपि सत्त्वेन तत्र जलव्यावर्त्तकधर्मदर्शनप्रतिबन्धकताया अभाववत्त्वादुक्तापत्तेरल
म्भवात् । नच बहुयभावव्याप्याभाववद्वह्निमत्कालीन पर्वतपक्षकवहृयभावव्याप्यसाध्यकस्थले वह्निमत्पर्वतेऽतिव्याप्तिः तद्विषयतायां प्रतिबध्यताविशिष्टत्वस्यैव सत्वात् साध्यवत्ताबुद्धेरुक्तविषयताकबुद्धिम्प्रति विशिष्टनिश्श्रयत्वेनैव प्रतिवन्धकत्वात् उक्तविषयताकनिश्चयस्य साध्यतत्ता बुद्धिम्प्रति वह्नद्यभावव्याप्याभाववान्वह्निमानित्याकारकनि. श्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वादितिवाच्यम् विशिष्टान्यत्वघटक. वैशिष्ट्यस्य स्वविशिष्टप्रतिबध्यतावच्छेदकत्वसम्बन्धेन वाच्यत्वात् स्ववैशिष्ट्यञ्च स्वविशिष्टनिश्चयत्वव्यापक प्रतिबन्धकतानिरूपितत्व. स्ववृष्वित्योभयसम्बन्धेन वृत्तित्वञ्च स्वविशिष्टनिश्चयत्वव्यापक प्रतिव न्धकतानिरूपित्तत्वसम्बन्धेन स्ववैशिष्ट्यञ्चोभयत्रैव निश्चये प्रागुक्ततादृशोभयसम्बन्धेनेत्युक्तदोषविरहात् । निरवच्छिन्नस्वरूपेण
पितपक्षतावच्छेकावच्छ्न्निविशेष्यताकग्रहत्वावच्छिन्नप्रतिबध्यत्वस्य
च
अथ
वह्नघभाववज्जलवत्कालनित्वे सति
निरवच्छिन्नस्वरूपेण जलाभाववद्वह्निमत्कालीनहृदो वह्निमानित्यत्र ज. लवत्तादृशहदेऽतिव्याप्तिः तारशहदधर्मिकस्य वह्निमत्त्वनिश्चयस्य जलवत्त्वनिश्चयस्य च बहुचभावजलाभावाव्याप्यवृत्तित्वग्रहानास्कन्दित: स्यैवानाहाय्र्यत्वेन तत्तत्प्रतिबध्यताविशिष्टानाहाय्र्य्यनिश्चयत्वव्याप कत्वस्य तचत्प्रतिबन्धकतायां सत्वादितिचेन्न प्रतिबध्यताविशिष्टान्य
७ सा०वि०