________________
३८
सामान्यनिरुक्तिविवेचना
दत्वाधच्छिमविषयित्वाध्यापकविषयताशून्यत्वस्य वह्नयभाववजा. तिमत्कालीनघलयमाववाआतिमानितिक्षाने विरहात् ताडशविशि. ष्टजातिमत्वावच्छिन्नविषयत्वस्यैव तत्राध्यापकस्यसत्वादिति व. यभाववजातिमत्कालीनवह्नयभाववद्धदाबस्यैव यदूपपदेनोपादे. यतया दूपावच्छिन्नविषयत्वाव्यापकविषयताशून्यत्वस्योक्तवि शिष्टशामे सत्वात् तस्मात्तद्रूपावच्छिन्नविषयताविशेषणमेवाव्यापक विषयताशून्यज्ञानीयत्वम्वाच्यं तत्पक्षेच स्वावच्छिन्नविषयताकत्व स्व विशिष्टविषयित्वाव्यापकविषयिताशुन्यत्वोभयसम्बन्धेन यपविशि धनिश्चयवृत्तिभेदप्रतियोगितावच्छेदकत्वाभावो लक्षणघटकः स्ववै शिष्टयञ्च स्वावच्छिन्नविषयित्वाध्यापकविषयिताशून्यज्ञानीयत्वघाट तेन स्वावच्छिन्नविषयित्वावच्छिन्नप्रतिबन्धकतावृत्यभावीयप्रतियोगि तयापरम्परया निरूपिता या किश्चिदूपावच्छिन्नविषयित्वाव्यापकविष. यिताशुन्यत्वव्यक्तिनिष्ठावच्छेदकतानिरूपितानश्चयनिष्ठापच्छेदकता परम्परया तनिरूपितावच्छेदकतावद्धर्मावच्छिन्ननिरूपितत्वघटितेनचोभयसम्बन्धेन तथाच प्रागुक्तस्थलविशेषातिव्याप्ति१रुद्धतिदिक।
विशिष्टविषयिताव्यापकत्वनिवेशनमेवोचितमितीति । अथ विषयितास्वव्या पकत्वं विषयितावृत्यभावघटितं विषयिताव्यापकत्वञ्च विषयित्वाधि करणवृत्यमाषघटितमित्यत्राधिकरणस्याधिकस्यावच्छेदकतया प्रथे. शासकल्पापेक्षया न लाघवमिति चेन्न इच्छीयविषयित्वस्थ प्रतिबन्ध कतानवच्छेदकत्वेनासम्भववारणाय ज्ञानीयत्वस्य विषयिताविशेषण. ताया वापसया वानस्य विषयित्वाधिकरणस्वरूपस्यावच्छेदकतया ऽयम्छेदकाधिक्यविरहात नचाधिकरणत्वस्य विशिष्टविषयित्वनिरू पितस्यावश्यनिधेशनीयतयाऽवेच्छेदकाधिक्यामतिवाच्यं ज्ञानीयधि षयतास्वव्यापकस्वशब्दप्रतीतस्य ज्ञानीयत्वविशिष्टताहशविषयतात्व. निरूपिताधिकरणतावडत्तिरवधाटेताभावस्य व्यापकतायास्तदधिकरजवृत्तित्वघटितार्थकत्वेपि शानीयत्वस्य विषयिताविशेषणत्वमङ्गीकृस्व विवक्षितताउशविषयितावृत्तित्वधटिताभावापेक्षया गुरुत्वेन त्याज्यशाया भवरपक्ष इव शब्दतःप्रतीतस्य ताशविशिष्टविषयित्वनिरू. पिताधिकरणतावद्धसित्वघटिताभावस्य विषयिताविशेषणानाहार्य स्वादीनामाश्रयाविशेषणत्वमङ्गीकृत्य विवक्षितताहशविषयितावतार. शहानवृत्तिवघटिताभावापेक्षया गौरवेणास्मत्पक्षेपि त्याज्यताया एवा