________________
सामान्यनिरूक्तिविवेचना
यप्रतियोगितानिरूपित परम्परावच्छेदकतावदूपवत्वं लक्षणमित्येक. यद्रूपमध्ये वलयमाववभ्रदत्वगतसमुदायत्वमपरयद्रूपमध्ये वलय भाववज्जातिमत्वगतसमुदायत्वमादाय नासम्भवतादवस्थ्यम् वैशि ष्ट्रयश्च स्वावच्छिन्नानुयोगिताकपालिकावच्छेदकताकविषयताकस्वताशीवषयताकत्वसमानाधिकरणाभाबीयधर्मत्वसमानाधिकरणा. धेयत्वसम्वन्धावच्छिन्नावच्छेदकताभित्रावच्छेदकतात्वनिष्ठावरुछेद. कताभित्रावच्छेदकत्वानिरूपितानुयोगित्वनिष्ठावच्छेदकताभिन्नावच्छे. दकरवानिरूपितपर्याप्तिनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपित प्र. तियोगित्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपितावच्छेदकत्वनि. यावच्छेदकताभित्रविषयतात्वनिष्टावच्छेदकत्वभित्रावच्छेदकत्वानिरूपितविषयतात्वनिष्ठावच्छेदकतानिरूपित प्रतियोगितानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपित. पर्याप्तिनिष्ठावच्छेदकतानिरूपितानुयोगित्वनिष्ठावच्छेदकतानिरूपिसावच्छेदकता निष्ठावच्छेदकतानिरूपितावच्छेदकतानिष्ठावच्छेदक ताभित्रावच्छेदकत्वानिरूपिताधेयत्वसम्बन्धावच्छिन्नावच्छेदकताभिमावच्छेदकतात्वनिष्ठावच्छेदकतामिनावच्छेदकत्वानिरूपितानुयोगिस्वादिनिष्ठावच्छेदकताभित्रावच्छेदकत्वानिरूपिततप्तनिष्ठावच्छेदक. तानिरूपितविषयतात्वावच्छिन्नप्रतियोगिताकाभाववत्वोभयसम्वन्धेन तथाच वह्नयभाववज्रदत्वगतसमुदायत्वावच्छिन्नानुयोगिताकपाप्तिकावच्छेदकताकतज्झानवृत्तित्वविशिष्टविषयत्वाभावस्य तत्क्षणवृ. त्तिस्वविशिष्टतारशसमुदायत्वनिष्ठावच्छेदकत्वादिघटितविषयत्वा. भावानां च बह्नयभायवद्ध्दत्वगतसमुदायत्वावच्छिन्नानुयोगिताक. पर्याप्तिकाघख्छदकताकविषयतासमानाधिकरणत्वेपि वह्नयभाववज्जातिमत्वगतसमुदायत्वावच्छिन्नानुयोगिताकपाप्तिकावच्छेदकताका तज्ज्ञानवृत्तित्वविशिष्टविषयत्वाभावतत्क्षणवृत्तित्वविशिष्टताशसं मुदायत्वनिष्ठावच्छेदकत्वघटितविषयत्वाभावानाञ्च जातिमान्वय. भाववानितिशाने सत्त्वेपि च नासम्भवः आधिकश्चात्रावच्छेदकलक्षण. विवेचितरीतिमनुसृत्योह्य प्रतिवन्धकतावृत्यभावश्च तत्तत्पदार्थनिष्ठावच्छेदकताभित्रावच्छेदकत्वानिरूपितप्रतियोगिताकाभावत्वमेव नि. वेश्यो नतु तत्पदार्थनिष्ठावच्छेदकताकप्रतियोगिताकामावत्वेनापि लक्ष्य तावच्छेदकगतरूपे तादशाभावप्रतियोगितावच्छेदकत्वप्राप्तये सचद.