________________
३०
सामान्यनिरुकिविवेचना तत्राच्यातेरेबैतस्य परित्याज्यत्वात् पदार्थान्तरघटितेऽतिप्रसङ्गाभावेन तादृशस्थलाङ्गीकारे क्षत्यभावात् नच वक्ष्यमाणकल्पे कागतिरितिवाच्यम् अप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तित्वविशिष्टस्वाव. च्छिन्नविषत्वाव्यापकत्वस्य तत्र निवेशन दोषाभावात् ॥
वस्तुतस्तु वाधज्ञानकदाचिद्घटकालीनत्वविशेषितवाधाविषय. के मठविषयकश्च कदाचित् पटकालीनत्वविशेषितवाधविषयकं मठ विषयकञ्च तत्राव्याप्तिरत्रवोध्या सिद्धान्ते च किश्चिद्रूपावच्छिन्नविषयत्वाव्यापकविषयताशून्यत्वनिवेशस्यावश्यकतया नदोषः घट कालीनवाधत्वावच्छिन्नाविषयकपटकालीवाधत्वावाच्छन्नविषयकप्र तीतिविषयतावच्छेदकवाधत्वस्यसद्भावादतिव्याप्तरपि न सम्भवः ।
अतएव किश्चिद्रूपावच्छिन्नावच्छेद कताकप्रतियोगितावच्छेदक. साविशिष्टान्यविषयताशून्यत्वस्य ज्ञाने प्रागुकविषयताशून्यज्ञानीय. स्वस्य वा विषयतायां निवेशे पूर्वोक्तस्थले दोषाभावात्कथमेतत्परि. त्यक्तमितिनिरस्तम् उक्तस्थले दोषस्य वारणासम्भवात् ॥ एतेन या. उशसमुदायत्ववृत्तिविषयताकत्वमेव लक्षणघटकं नतु याशसमुदा. यत्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्वं तथाच वह्नयभाव धाञ्जातिमानेतजनानयिविषयत्वस्य जातित्वघटितवयभाववद्धदत्वस मुदायत्वबृत्तितया दोषासम्भवेनैतद्वक्ष्यमाणाव्यपकविषयताशून्यत्वम. पि च न निवेश्यमितिपरास्तम् प्रागुक्तस्थलयोरख्याप्तदुरुद्धरत्वात् ।
यद्वा यद्धटविषयकं ज्ञानं वाधविषयकं पृथक्चेदप्रामाण्यवाना. स्कन्दितन्तत्रघटेऽतिव्याप्तिरतोवक्ष्यमाणाव्यापकविषयताशम्यत्वनिखेशइति ।
मैवंयपावच्छिन्नविषयतात्वमिति यनिष्ठविषयतास्वमित्युक्तौ सर्वगनवद्वाच्यत्वादित्यत्रवाधविषयितासमानाधिकरणाभावप्रतियो. गितावच्छेदकयनिष्ठविषयतात्वस्याप्रसिद्धरब्याप्तिरतो यद्रूपावच्छि. अति यदपावच्छिन्नानुयोगिताकपयर्याप्तिकावच्छेदकताकेत्यर्थः अन्यथा हदोजात्यभाववानिस्यत्रजातिमज्जातिमत्वस्य जातिमत्वानतिरिक्तता या तपावच्छिन्नविषयत्वस्थ जातिमान् हदइतिज्ञानेपि सत्तया यद्रूपपदेन जातिमज्जातिमत्वस्योपादातुमशक्यतया जातिमयदे. ध्याप्ते?रुद्धरत्वात । अत्र यपविशिष्टनिश्चयवृत्तिभेदप्रतियोगिताव च्छेदकत्वन्नास्तीतिप्रतीतिसिद्धोः यः प्रतिवन्धकतावत्यभावस्तदी.