________________
सामान्यनिरुक्तिविवेचना
कस्थले संयोगस्संयोगेम संयोगवानितिवाधभ्रमविषये संयोगेऽतिव्याप्तिः उक्तज्ञानस्य संयोगत्वावच्छिन्नविषयस्वाव्यापकविषयताशः भ्यत्वात् एवं सम्बन्धस्य स्वरूपतोभानाभ्युपगमे गुणपक्षकद्रव्यभेद. साध्यकस्थले गुणोद्रव्यमितिवाधभ्रमस्य स्वरूपतोद्रव्यस्वप्रकारक. स्य स्वरूपतस्समवायसंसर्गविषयकस्य च विषये गुणऽतिव्याप्तिः किश्वाभावपक्षकतादात्म्येन भेदसाध्यकस्थलेऽभावत्वेनघटावगाह्यभावोभे दमेदवानित्याकारकाभावत्ववत्स्वरूपसम्बन्धेन भेदभेदविषयकज्ञानविषये भेदभेदवत्यतिव्याप्तिः उक्तज्ञानस्याव्यापकविषयताशुन्यत्वात् अतएव यदूपावच्छिन्नविषयतानिरूपितयदूपावच्छिन्नविषयता यद्पा. वच्छिन्नविषयत्वाव्यापिका तदूपावच्छिन्नविषयतानिरूपिततपाव च्छिन्नविषयताशून्यत्वविवक्षायामपि न प्रतीकार उक्तस्थलयोरति. व्याप्ते१रुद्धरत्वाद्भेदत्वस्याभावगर्भत्वादिति ॥ __अनुमितावविरोधितयाऽसम्भव इति ननु हदत्वावच्छेदेनवह्नः सा ध्यतायां हदस्वसामानाधिकरण्येन वाभाववद्धदेव्याप्तिसम्भवे. पि ह्रदत्वावच्छेदेन वह्नयभाववद्मदस्यापि तत्र दोषत्वेन न तत्रा. व्याप्तिसम्भवः हदत्वसामानाधिकरण्येनवद्वेस्लाध्यतायान्तु स एव. दोष इति स्वतरान्तत्राच्याप्त्यभाव इत्यसम्भवाभिधानमनुचितम् तथाहि स्वरूपतोहदत्वधर्मितावच्छेदककस्थ वह्नयभाववान्हद इति ज्ञानस्यैव प्रतिवन्धकतया तत्र हदत्वनिष्ठनिरवच्छिन्ननिरूपकताका. धिकरणत्वघटितहृदत्वव्यापकत्ववद्वयभावप्रतियोगिकस्वरूपस्य भा. समानतया तद्घटितस्यैव दोषत्वन दोषतावच्छेदकगतसमुदायत्वा वच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविषयताकत्वस्य जातिस्वादिनादत्वावगाहिशाने विरहादुक्तविषयताकत्वस्यानतिरिकवृ. सिस्वाक्षतेः लक्षणसमन्वयादितिचेन्न यद्यद्विषयतायाः प्रतिवन्धकतावच्छेदकत्वन्तत्तद्धटितस्यैव दोषत्वं नतु प्रतिवन्धकमानविषयमात्रघटितस्य पवञ्च निरवच्छिन्दत्वनिष्ठनिरूपकत्वघटितसंसगावगा. हिचानत्वेन प्रतिवन्धकत्वे निरवच्छिन्नत्वादिनिष्ठसांसर्गिकविषयता. याः प्रतिवन्धकतावच्छेदकत्वापत्या गौरवात् लाघवेन निरवच्छिन्न. हदत्वनिष्ठावच्छेदकताकविशेष्यताकशानत्वेनैव प्रतिवन्धकत्वम्वाच्यमिति इदत्वनिष्ठनिरूपकत्वघटितसंसर्गेण वह्नयभाववद्धदस्यैव दोष. तया दोषतावच्छेदकगतसमुदायत्वावच्छिन्त्रानुयोगिताकपासिका.