SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सामान्यनितिधिवेचना ११३ तत्र स्वरूपसम्बन्धरूपावच्छेदकत्वादरेऽभाववद्ध्दत्वावच्छिन्नविषय. तामादाय वढयभाववध्रदादावव्याप्तिः स्यादिति तद्वारणायानति. रिक्तवृत्तिवरूपावच्छेदकत्वमेवादरणीयम् एव विनापि स्थलविशेष सम्भावनां हृदोवह्निमान्वयभाववदभाववत्कालीनधूमादित्यत्राभाष. बदध्रदे प्रकृतानुमित्यब्यवहितप्राक्क्षणवृत्तिनिश्चयावृत्तियदपाव. च्छिन्नविषयस्वविधक्षायां तादृशविशिष्टान्तरत्वापत्या वाधेऽव्याप्ति. प्रसनेनानुमितिप्रतिबन्धकस्वविवक्षा ग्रन्थकृतां सङ्गच्छत इत्यवध्येयम्। यसु गोत्वमवृत्तीत्यत्र मेयत्वविशिष्टगोत्ववदूपवाधेऽतिव्याप्तिः विशिष्टान्तरतावच्छेदकगोस्ववस्वरूपधर्मावच्छिन्नविषयत्वस्य गोस्वप्रा कारकनिश्चयत्वावच्छिन्न प्रतिबन्धकतायामनवच्छेदकत्वादिति तनुच्छं ताशावेषयतायां स्वरूपसम्बन्धरूपावच्छेदकतावत्वस्योपपादि. तत्वादिति । ___ अथ धूमव्यभिचारिवद्धिमान्धमवान्वरित्यादाविति यद्यपि घूमव्यभिचारिवह्निपक्षकस्थलेप्यव्याप्तिः सम्भवति तथापि तत्रताहशवह्नित्वसामाना. धिकरण्येन साध्यतायां वाधाभावादवच्छेदकावच्छेदेन साध्यताया. मेवाव्याप्तिः तारशवह्निमतःपक्षत्वे चोभयथैव लेति ताहशवहिमत्पर्य। न्तस्य पक्षत्वानुधावनम् इदमुपलक्षणं हत्वावच्छेदेन वद्देस्साध्य. तायां इदत्वावच्छेदेन वयभावपद्मदे सामानाधिकरण्येन वाघघटि. तेऽप्यव्याप्तिस्सम्भवति। परेतु स्वावच्छिन्नविषयस्वावच्छिन्नत्वं स्वावच्छिाविषयित्वाव. छिन्नसामानाधिकरण्येन या बुद्धिस्तत् प्रतिवध्यतानिकापतप्र. तिबन्धकताभित्रत्वं चैतदुभयसबन्धेन स्वाभाववत्वस्य प्रतिबन्ध कताविशेषणत्वे स्वपदेनावच्छेदकावच्छेदेन बाधत्वस्योपादानेs वच्छेदकावच्छेदेन बुद्धिप्रतिबध्यतानिरूपित प्रतिबन्धकतायां स्वा भाववत्वविरहात्स्वाभाववत्तामानाधिकरण्येन बुद्धिप्रतिवध्यता. निरूपितप्रतिबन्धकतानतिरिक्तवृत्तिविषयतावच्छेदकत्वस्यसामाना धिकरण्येन बाधत्वे विरहानोक्तवाधेऽव्याप्तिः सामानाधिकरण्येन वाधत्वस्यस्वपदोपादेयत्वे ऽवच्छेदकावच्छेदेन बुद्धिप्रतिवध्यतानिरूपित प्रतिबन्धकतायां द्वितीयसम्बन्धस्यस्वपदार्थव्यधिकरण त्वेन स्वाभाववतया मेयत्वविशिष्ट तादृशवाधत्वावच्छिन्ने नातिन्या. तिः द्वितीयसम्बन्धघटकविषयत्वे स्वावच्छिन्नत्वस्थ स्वावच्छेद १५ सा० वि०
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy