SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ૫૫૫ ત્રયોદશ રત્ન ] પ્રતિષ્ઠાવિધિ લક્ષણાધિકાર. વાયુકેમાં ६ ॐ ऐं विश्वाधिनाथाय नमः । स्थिरासने स्थिरो भव । ॐ वायुस्तु महसा दीप्तः सर्वश्रेष्ठाधिपो महान् ॥ ध्वजहस्तो मृगारूढस्तस्मै नित्यं नमोनमः ॥४२॥ अष्टदिग्गजारुहक्षेत्रपालैः प्रयुक्तो बलिं गृह्ण २ स्वाहा । उत्तर दिशामा ७ ॐ ह्रीं श्रीं कुबेराय नमः । स्थिरासने स्थिरो भव । ॐ कुवेरो महसा दीप्तः सर्वयक्षाधिपो महान् ॥ निधिहस्तो गजारूढस्तस्मै नित्यं नमोनमः ॥४३॥ अष्टदिग्गजारुहक्षेत्रपालैः प्रयुक्तो बलिं गृह्ण र स्वाहा । ઇશાન કેણુમાં ८ ॐ क्लीं क्लीं क्लॅविश्वंभराय नमः । स्थिरासने स्थिरो भव । ___ ॐ रुद्रस्तु महसा दीप्तः सर्वदेवाधिपो महान् ॥ शूलहस्तो वृषारूढस्तस्मै नित्यं नमोनमः ॥४४॥ अष्टदिग्गजारुहक्षेत्रपालैः प्रयुक्तो बलिं गृह्न २ म्वाहा । આકાશે ९ ॐबा वीं यूं ब्रह्मणे नमः । स्थिरासने स्थिरो भव । ॐ ब्रह्मा तु महसा दीप्तः सर्वमृष्ट्याधिपो महान् ॥ श्रुचहस्तो हंसारूढस्तस्मै नित्यं नमोनमः ॥४५॥ अष्टदिग्गजाहक्षेत्रपालैः प्रयुक्तो वलिं गृह्न २ स्वाहा । १० ॐ थाँ श्रीं श्रीपतये नमः । स्थिरासने स्थिरो भव । ॐ विष्णुस्तु महसा दीप्तः सर्वयोगाधिपो महान् ॥ ताारूढो गदाहस्तस्तस्मै नित्यं नमोनमः ॥४६।। अष्टदिग्गजारुहक्षेत्रपालैः प्रयुक्तो बलिं गृह २ स्वाहा । इति दिक्पालपूजन विधिः समाप्तः । शुभं भूयात् ॥ इतिश्री वास्तुशास्त्रे शिल्पशास्त्रिश्रीमूलजीसुतनर्मदाशङ्करसोमपुराविरचिते शिल्परत्नाकरे प्रतिष्ठाविधिलक्षणाधिकारे गुर्जरभाषायां त्रयोदशं रलं समाप्तम् ।
SR No.008441
Book TitleShilpratnakar
Original Sutra AuthorN/A
AuthorNarmadashankar Muljibhai Sompura
PublisherNarmadashankar Muljibhai Sompura
Publication Year
Total Pages824
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy