________________
પ્રતિષ્ઠાવિધિ લક્ષણાધિકાર.
યજ્ઞોપવીત અણુ.
ब्रह्मादिदेवैः सर्वैश्च निर्मितं ब्रह्मसूत्रकम् ॥ यज्ञोपवीतदानेन प्रीयतां कमलापतिः ॥१७॥ વસ્ત્ર અર્પણ.
ત્રયેાદશ રત્ન]
जीवनं सर्वलोकानां लजाया रक्षणं परम् ॥ सुवेषधारि वस्त्रं हि कलशे वेष्टयाम्यहम् ||१८|| અર્ચન પૂજન.
श्रीखंडचंदनं दिव्यं गंधादयं सुमनोहरम् ॥ विलेपनं सुरश्रेष्ठ चंदनं प्रतिगृह्यताम् ॥ १९ ॥ अगरुभिश्च कुंकुमैरर्चयेत्सर्वदेवताः ॥ कर्पूरस्वर्णसिन्दूरं ब्रह्मादिदेवमर्चयेत् ||२०||
પુષ્પ અર્પણ.
मल्लिकादिसुगंधीनि मालत्यादीनि वै प्रभो ॥ मयाहृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् ॥ २१ ॥ ધૂપ અર્પણ
वनस्पतिरसोद्भुतो गंधादयो गंध उत्तमः ॥ आधेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ||२२|| ઘૃતદીપ અર્પણુ.
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ॥ दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ||२३||
नैवेद्य.
पूगीफलश्च नारंगी जंभीरकरणस्तथा ॥ नारिकेलहिरण्यञ्च ब्रह्मस्थाने प्रपूजयेत् ||२४|| शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ॥ आहारं भक्ष्यभोज्यं च नैवेयं प्रतिगृह्यताम् ||२५||
૫૫૧