SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ શિલ્પ રત્નાકર [ससमन चतुरस्त्रीकृते क्षेत्रे दिवाकरविभाजिते ॥ भागद्वयश्च शालार्धं भागैकेन च निर्गमम् ॥७६॥ द्विभागमनुगं ज्ञेयं विस्तरे निर्गमे तथा ॥ कोणं द्विभागमित्युक्तं स्थापयेच्च चतुर्दिशि ॥७७॥ વિશ્વકર્મા કહે છે હે વત્સ! સાંભળ, હવે હું તને વિજયતિલક પ્રાસાદનું લક્ષણ અને તેની કર્ણથી ગર્ભ પર્વતની ભાગયેજના પણ કહું છું. ચેરસ ક્ષેત્રના બાર ભાગ કરી તેમાં બે ભાગનું અધું ભદ્ર કહ્યું અને એક ભાગ નિકારે કરવું. પઢરે સમદલ કરે તથા કર્ણ પણ સમદલ રાખવો. ચારે मान्या प्रमाणे श्यना ४२वी, ७५, ७६, ७७. तलमानं समाख्यातमूर्ध्वमानश्च कथ्यते ॥ सर्वतोभद्रतिलकं कोणे च क्रमद्वयम् ॥७८॥ क्रमद्वयं प्रतिरथे सर्वतोभद्रकं तथा ।। केशरी च समाख्यातः शृङ्गश्च भद्रकोणगम् ॥७९॥ अनेनैव तु भागेन भद्रं गवाक्षभूषितम् ॥ मत्तवारणसंयुक्तमीलिकातोरणैर्युतम् ॥८॥ तस्योर्ध्वं रथिका कार्या चित्रा गवाक्षभूषिता । संवरणेन संयुक्ता घण्टाकूटसमन्विता ॥८१॥ तस्योर्वे च झुरुत्रीणि स्वरूपं लक्षणान्वितम् ॥ प्रत्यंगं यदि प्रत्यंगमुरोश्च वामदक्षिणे ॥८॥ तदधो मंजरी कार्या तवंगानेकभूषिता ॥ यादृशः छन्दप्रासादो मण्डपश्च तथैव हि ॥८॥ तदूधै संवरणा कार्या घण्टातिलकसंयुता ॥ गजसिंहसमाकीर्णा नानाभरणभूषिता ॥८४॥ नवाष्टाधिशतैरण्डैर्विजयतिलकः स्मृतः ॥ विंशतिस्तिलकान्येव घण्टाकूटयुतानि च ॥८६॥ ईदृशं कुरुते यस्तु प्रासादं विजयं शुभम् ।। विजयं सर्वकालेषु शिवपुर्यां स गच्छति ॥८६॥
SR No.008441
Book TitleShilpratnakar
Original Sutra AuthorN/A
AuthorNarmadashankar Muljibhai Sompura
PublisherNarmadashankar Muljibhai Sompura
Publication Year
Total Pages824
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy