________________
१२४
શિલ્ય રત્નાકર
[ચતુર્થ રત્ન દ્વાદશ મંડપનાં નામ. सुभद्रस्तु किरीटी च दुन्दुभिः प्रांतसंज्ञकः ।। मनोहरस्तथा शान्तो नंदाक्षश्च सुदर्शनः ॥३३॥ रम्यकोऽथ सुनाभश्च सिंहसूर्यात्मको तथा । निगूढाने त्रिधा ख्याता द्वादश मुखमण्डपाः ॥३४॥
- बावश मंडपो ना तलदर्शन
सुभ
30टी
३ दुन्दुभि
४प्रास्त
TA
५मनोहर
६शान्त
नंदा
ग
उपद।
पद
सुनाभ
सिह
९सुर्यात्म
S