SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा ... ... ............... दिक्पालादिका लक्ष्या इन्द्राथा: सुप्रदक्षिणम् । गजाश्वरवरपादाचा असल्यातास्तथैव च ॥ १६ ॥ ................................। सभादौ च विन्तेदार्थ युक्तं नृत्यनाटयादिकम् ॥ १७ ॥ एवमादि समस्तं च चित्राभ्यासाच्च लक्षयेत् । तथा चित्राभ्यासरूपा ! त्रैलोक्यं सचराचरम् ॥ १८॥ इति सूत्रस तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां चित्राभिधाननिर्णयाविकारो नाम त्रयस्त्रिंशदुत्तरद्विशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy