________________
अपराजित पृच्छा
चतुर्भुजा श्वेतवर्णा शङ्खचक्राभयवरा । लोहासना च कर्तव्या रथारूढा व रोहिणी ॥ १६ ॥
इति रोहिणी ॥ २ ॥
प्रज्ञावती श्वेतवर्णा षड्भुजा चैव संश्रुता । अभयवरदफल-चन्द्राः परशुरुत्पलम् ॥ १७ ॥
इति प्रज्ञावतों ॥ ३ ॥
नागपाशाक्षफलकं वरदं हंसवाहिनी । चतुर्भुजा तथैवोक्ता विख्याता वज्रगृहखला ॥ १८ ॥
इति वज्रशृङ्खला ॥ ४॥
चतुर्भुजा चक्रवज्र - फलानि वरदं तथा । श्वेतहस्तिसमारूढा कर्तव्या नरदत्तिका ॥ १९ ॥
इति नरदन्ता ॥ ५ ॥
चतुर्वर्णा स्वर्णवर्णाऽशनि चक्रफलं वरम् । अभ्ववाहन संस्था च मनोवेगा तु कामदा || २० ||
इति मनोवेगा ॥ ६॥
कृष्णाऽष्टबाहु त्रिशूल - पाशाङ्कुशधनुः शरा । चक्राभयवरदाश्च महिषस्था च कालिका ॥ २१ ॥
इति कालिका ॥ ७ ॥
कृष्णा चतुर्भुजा घण्टा त्रिशूलं च फलं वरम् । पद्मासना वृषारूढा कामदा ज्वालमालिनी ॥ २२ ॥
इति ज्वालामालिनी ॥ ८ ॥
चतुर्भुजा कृष्णवर्णा वज्रगदावराभयाः । कूर्मस्था च महाकाली सर्वशान्तिप्रदायिनी ॥ २३ ॥
इति महाकाली ॥ ९ ॥
।
चतुर्भुजा श्यामवर्णा पाशाङ्कुशफलं वरम् सूकरोपरिसंस्था व मानवी चार्थदायिनी ॥ २४ ॥
इति मानवी ॥ १० ॥
पाशाङ्कुशाब्जवरदाः कनकाभा चतुर्भुजा । सा कृष्णहरिणारूढा कार्या गौरी च शान्तिदा ॥ २५ ॥
इति गौरी ॥ ११ ॥
करद्वये पद्मफले नकारूढा तथैव च । श्यामवर्णा प्रकर्तव्या गान्धारी नामिका भवेत् ॥ २६ ॥
इति गान्धारी ॥ १२ ॥
श्यामवर्णा षड्भुजा द्वौ वरदौ खड्गखेटको । धनुर्बाणी विराटख्या व्योमयानगता तथा ॥ २७ ॥
इति विराटाख्या ॥ १३ ॥
4565