SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ४२५ एकविंशतिमेरुलक्षणाधिकारो नाम सप्तपथ्युत्तरशततम सूत्रम् ॥ वेदगमैकपक्षाश्च क्षेत्रे विंशतिभाजिते । क्रमोत्तरक्रमयुक्त स्त्रयस्त्रयः कर्णानुगे ॥ १७ ॥ द्वादशैवोरुशङ्गाणि प्रत्यङ्गे च तथाऽभिः । विंशविंशतिदश चाण्डका; कर्णशृङ्गके ॥ ५८ ॥ पञ्चविंशतिरेव स्युर्दिक्षु प्रतिरथे तथा । मूलरेखाकर्णशङ्गे कुर्यात्पश्चाण्डकास्ततः ।। ५९ ।। एकोत्तरसहस्राण्डो नाम्नाऽसौ पद्मसंभवः । हरिहिरण्यगर्भश्च हरो दिनकरस्तथा ॥ ६० ॥ इति पद्मसंभवः ॥ एतेषामेव मेरुः स्यान्नाऽन्येषां च कदाचन । एकोत्तरसहस्राण्डः पद्मसंभवमेरुकः ॥ ६१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया मेकविंशतिमेरुलक्षणाधिकारो नाम सप्तषष्टयुत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy