SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ४२४ अपराजित पृच्छा पक्ष्मयुग्मद्वयं शस्तं भक्तं द्वादशधा तथा । कर्णे शृङ्गद्वयं कुर्यात्तिलकं प्ररथे तथा ॥ ४३ ॥ प्रत्यङ्गे च तथा चाऽष्टारः शृङ्गाणि षोडश । मन्दरोमेरुराख्यातः पञ्चविंशतिरण्डकाः ॥ ४४ ॥ इति मन्दरतिलोमेरुः । पक्षयुग्मैक युग्मन्ताश्चतुर्दशविभाजिते । केशरी श्रीवत्कर्णे प्रस्थे तिलकं तथा ॥ ४५ ॥ द्वादशैवोरुशृङ्गाणि सप्तसप्ततिरण्डकाः । सौभाग्यनामा कर्तव्यो मुक्तिकामार्थदस्तथा ॥ ४६ ॥ इति सौभाग्यः ॥ गुणेन्दुरामैकगुणा द्वाविंशतिविभाजिते । कर्णे रथे द्विद्विशृङ्गं पञ्चाण्डकविभूषितम् ॥ ४७ ॥ प्रत्यङ्गे च तथा चाऽष्टावुरः शृङ्गाणि षोडश । चत्वारिंशं शतं सङ्ख्याऽण्डकानां सर्वसुन्दरे ॥ ४८ ॥ इति सर्वसुन्दरः ॥ पक्षैकद्वये पक्षाश्च क्षेत्रे षोडश भाजिते । रथे कर्णे द्विद्विशृङ्गं पञ्चाण्डकविभूषितम् ॥ ४९ ॥ षोडशैवोरुशृङ्गाणि प्रत्यङ्गे तु ततोऽष्टभिः । पञ्च चत्वारिंशं शतं तथा श्रीतिलकेऽण्डकाः ॥ ५० ॥ इति श्रीतिलकः ॥ पञ्च त्रियुग्मवेदास्युर प्राविंशतिभाजिते । कर्णे शृङ्गद्वयं कार्य नवाण्डकविभूषितम् ॥ ५१ ॥ अष्टौ चैवोङ्गाणि प्रत्यङ्गानि तथाऽष्ट्र च । अण्डा एकोननवतिर्विशाल: सर्वकामदः ॥ ५२ ॥ पक्षेदुरामा एवं तु क्षेत्रे द्वादशभाजिते । शृङ्गमेकं तथा कर्णे पञ्चाण्डकविभूषितम् ॥ ५३ ॥ भद्रे संवरणाचैव घण्टा कूटैरलङ्कृता । एकविंशत्यण्डकयुक् श्रीकृटो नाम शोभनः ॥ ५४ ॥ इति श्रीकूटमेरुः ॥ गुणराम रेपक्षा द्वाविंशतिविभाजिते । अनुगे शृङ्गतिलकं कर्णे कार्य द्विशृङ्गकम् ॥ ५५ ॥ शृङ्गं चोपरथेऽथरुमञ्जर्यो द्वादशैव च । शृङ्गः पञ्चाण्डकैर्युक्तो नन्दिवर्धननामकः || ५६ ॥ इति नन्दिवर्धनः ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy