SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ २२८ अपराजितपृच्छा दर्शयन्ति विचित्राणि रूपाणि चैवमूलतः । सर्वाङ्गश्रोतसः सन्धौ वृष्टिं कुर्वन्ति मेघवत् ॥ १५॥ अवृष्टिगर्जिताः शब्दा विद्युदुद्योतकान्विताः। एवमायासतो ग्रीप्मे पर्यटन्ति नृपा मुदा ॥ १६ ॥ वस्त्रालडारकैर्यैस्तु प्रविशन्त्युदकेषु च । तत्सर्वे सूत्रधारेषु दातव्यं तु मुदान्वितैः ॥ १७ ॥ अन्येषां राजप्रासादे प्रामं दद्यात् स्वराष्ट्रके । कृत्वा क्रीडां नृपश्चेत्थं वासन्ते च महोत्सवे ॥ १८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां जलयन्त्रलक्षणमण्डपद्वाराधिकारो नामैकोननवतितम सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy