________________
अपराजितपृच्छा शिखरं शिखराकारं सुरसमादिसम्भवम् । भद्रे भद्रे तवङ्गानि तुङ्गारा द्विगुणं गता ॥ ३३ ॥ सिंहावलोकनं कुर्यात् सिंहकर्णैर्विभूषितम् । एवं वै षड्विधं प्रोक्तं राजवेश्म सुखावहम् ॥ ३४ ॥ मालिकानि यथोक्तानि कथयामि समासतः । द्विशतहस्तविस्तीर्ण पञ्चषष्टिकरोच्छ्यम् ॥ ३५ ॥ द्वारं सप्तदशहस्तं मध्यम रंग सत्करम् । याम्येपरे उत्तरेषु उच्छ्यति विंशतिकरैः ? ॥ ३६ ।। राजा वा चक्रवर्ती वा खण्डजा मण्डलाधिपाः । मुकुटध्वजा भूपाला: सामन्ता लघवस्तथा ॥ ३७ ।। छत्रधाराः प्रतीहारा: खड्गधराश्चतुर्वराः । बंशोपानद्धराश्चैव अङ्गरक्षाचतुलिका ? ॥३८ ।। सुभष्टैरभिभज्यन्ते साधु साधुजनाकुलैः । राजगृहं सदासेव्यमीशस्य चामरैर्यथा ॥ ३९॥ दासीदासा: सूपकाराश छत्रधाराश्चव्यञ्जनाः । महिषी कुरुते देवी चामरधारी स्वमासन्ना?॥४०॥ तथा च केशबन्धाश्च जातीचम्पकग्रन्थिकाः। कुडकुमश्रीखण्डहस्ता उद्वर्तनोत्तरिनायिकाः ॥ ४१ ।। अक्ष्णौ ? च त्रीमुने सै सर्वे नेन्द्रीप्रतिचौरका १ । इधराशी सदा ध्यात्वा मुनिषोडशां यथा ? ॥४२॥ त्रिभूमिमध्यकर्त्तव्या मालिका क्रमत: स्थिता। सूर्यवंशोद्भवाः शैवा वतरन्ति यदा महीम् ।। ४३ ॥ तेषां वेश्मानि कार्याणि नान्येषां तु कदाचन । एवं तु राजवेश्मानि कर्तव्यानि च सर्वदा ॥४४॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां गृहोत्पत्तिहादिराजप्रासादनिणयाधिकारो नामकोनसप्ततितमं सूत्रम् ॥