________________
१६८
षट्छन्द निर्णय नामाष्टषष्टितमं सूत्रम् ॥
एकाधिकानभीष्टायाः सङ्ख्यायास्तिर्यगालिखेत् । कोष्टा नेतांच रूपादींस्तन्मध्ये द्विगुणोत्तरान् ॥ ४६ ॥ एकोनं पृष्ठतस्तेषामेकं द्विगुणमग्रतः । नातिक्रमेत् परां सख्यां पताकाछन्द उच्यते ॥ गृहमालायुक्ताख्यातं पताकानामकं विदुः ॥ ४७ ॥
इति पताकाछन्दः ॥
तद्विनेष्टाद्यगा सङ्ख्येत्येकाद्यैस्तैस्ततो गृहे । न्यस्ताङ्कसङ्ख्यया सङ्ख्या गुरुलध्याद्यैः प्रकल्पिताः ॥ ४८ ॥
एकैकमिष्टस्थानेषु लिखेत् सैकेष्वतः परम् । अस्याहते पूर्वपूर्वयुकेना योजयेत् परम् ॥ ४९ ॥ अन्त्यादारभ्य तद्वानं ? छेकाद्येषु ? च पर्ययात् । अलिन्दादिषु यत्र स्यात् सङख्या सूचीं तु तां विदुः ॥ ५० ॥ इति सूचीछन्दः ||
उद्दिष्टे स्थापयेत् सङ्ख्यामुद्दिष्टां सम्भजेच्च ताम् । दलयेद् रूपयुक्तां तु दलयेन्नाम सम्भवैः १ ॥ ५१ ॥ लघुस्वरूपदलने सैकार्धे करणे गुरुः । यावदिष्टपदातिः स्याल्लघवोऽलिन्दकोदयः ॥ ५२ ॥ कृत्वा छन्दः समुद्दिष्टं तदन्ते लघुनि द्विकम् । न्यसेदेकं गुरूणां च द्विगुणं द्विगुणं ततः ॥ ५३ ॥ व्यत्ययाल्लघुनः स्थाने द्विगुणादेककं गुरोः । कुर्यात् तमाद्यस्थानाङ्कसङ्ख्यं नष्टे गृहं भवत् ॥ ५४ ॥ इत्युद्दिष्टछन्दः ॥ प्राप्तस्यैकं कोष्ठमेकैकवृद्धया न्यस्येद्दूर्ध्व पङ्कयो यावदिष्टाः । इष्टामेकादील्लिखेदानुपूर्व्या कर्णेनाधः शून्यरूपे च दद्यात् ॥ ५५ ॥ कर्णस्थाङ्कश्लेषतोऽङ्के भवेद् यस्तं विन्यस्येत् कोष्ठकेषु क्रमेण । उद्दिष्टाङ्को भद्रसङ्ख्यानि मध्ये याभ्यः कर्णश्लेषतो मूषिकास्ताः ॥ ५६ ॥ एकादिषु द्विगुणितेष्विहः यावदिष्टमूषाक्रमच्युपहितेष्वथ तेषु विद्यात् । उद्दिष्एवेश्मकृतनिर्गममार्गम्पास का सेकयुतिनिर्मितसङ्ख्य मोकः ॥ ५७ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छाय षट्छन्द निर्णयाधिकारो नामाष्टषष्टितमं सूत्रम् ॥