________________
(६७) शास्त्रच्छन्दनिर्णयोनाम सप्तषष्टितमं सूत्रम् ॥
अपराजित-उवाच
छन्दश्च क्रमतः प्रोक्तं शाश्वतं शास्त्रकौशलम् ।
तदनुक्रमयुक्तीश्च कथयस्व प्रसादतः ॥ १॥ विश्वकर्मोवाच
एकाक्षरा क्षरे भिन्नं व्याप्तं चैतचराचरम् । त्रैलोक्यस्योत्पत्तिकरं छन्दो मेरुसृष्ट्युद्भवम् ॥ २॥ तथा शम्भुश्चमेरुश्च चिन्तामणिवत्तार्णवः । चतुर्विधं छन्दशास्त्रमेकाद्यक्षरतः क्रमात् ॥ ३॥ एकाक्षरोद्भवः शम्भुस्तथामेरुश्च युग्मतः। चिन्तामणिस्त्रिभिश्चैव वेदैर्वृत्तार्णवः स्मृतः ॥ ४॥ छन्दाश्चतुर्विधाःप्रोक्ता वेदान्ताश्चैकतः पृथक । गुरुलघूद्भवा मात्रा प्लुत-हस्वादिसंज्ञकाः ॥५॥ सानुस्वारा विसर्गान्ता वेदान्तोद्भवकल्पना । भिन्नाभिन्नास्तथानेके भेदाश्छन्दसमुद्भवाः ॥ ६ ॥ एकाक्षरो द्रुतमात्रो भेदः सूर्यः स उच्यते । निबन्धपादाः पङ्कौ च वेदसङ्ख्या: प्रकीर्तिताः ।। कलिकादिकवृत्तानां न्यष्टकं प्रोच्यते तथा । तदभिधानपर्डिं च कथयिष्याम्यनुक्रमात् ॥ ८॥ कलिकाविकास्यवज्राः कुमारललितानुष्टुप् । अक्षमश्चैव प्रणम्योपेन्द्रवज्राजलानि च ॥९॥ करणराज्यं वसन्ततिलका चैव मालिनी । तिलगर्जितं चाद्भता तथा च गिरिकर्णिका । शार्दूलविक्रीडितं च तथा चैवातिवृत्तकम् ॥ १०॥ स्रग्धरा मदना मदनलता च मधुकरा । निबन्धश्चाथ गोविन्दः प्रोक्ता मुक्ताफला तथा ॥ ११ ।। शुद्धसमो विषमश्च विषमसमकस्तथा । समस्तुल्यपदैः ख्यातो विषमो विषमैः पदैः ॥ १२ ।। विषमाक्षरगस्त्वेवं समवर्णगतस्तथा । विषमसमसंज्ञश्च दशभेदाः क्रमोदिताः ॥ १३ ॥