________________
( १२३ )
अंशवृद्धया समायोज्य पूतपकाम्बु शक्ति तः । एकी कृत्य कराल च प्रक्षिपेद् द्रढवेष्टितम् ॥२०७॥ aateesfer पादव धनतां भवेत् । नालिकेरस्थ शाखादिंडे ताऽयेन्मुहुः || २०८ ||
अतीत्य दशरात्र तु गुद्गीगुल्माषकल्पकैः । युक्त संघुट्टित युक्तया सुधा भवति शोभना ||३०९ ||
,
66 કરાલ
દશ ભાગ ચૂણું હાય તા તેમાં એ ભાગ भघ भेजनवु श्री, मां, અડધયુકત નારીયેરનું પાણી દુધાળાં વૃક્ષોની છાલના કાઢો દુધ દહી તથા ગાળ તેમજ ભાતનુ એસામણ, ત્રિફળાનુ' પાણી, એ દરેક ત્રણ ભાગથી આરભી એકેક ભાગ વધારી લેવાં. આ ખધાં ભેગા કરી તેમાં નાખી ખૂબ મજબૂત ખાંધી એક દિવસ રાખી મુકવું. પછી તે ઘાટુ' થશે. તેને નારીએરની શાખ એ અગર ઈંડા વડે ખૂખ ટીપવું. આ પ્રમાણે दृश रात्रि बीत्या "भृङ्गी” “गुहभाष" भने " ૩૬ સાથે યુકિતપૂર્વ ક મિશ્રણ કરવામાં ઘણા ઉત્તમ ચુને તૈયાર થાય છે.
""
३०५-३०६-३०७-३०८३०८
दस भाग चूर्ण होवे तो उसमें दो भाग शहद मिलावे । घी, केले. उडद युक्त श्रीफलका पानी, दुधवाले वृक्ष की छालका काढा, दुध दही और गुड चावलका मांड, त्रिफलाका पानी वे सब तीन भागों से आरंभ करके एक एक भाग बढालेना | जिन सबको मिलाकर उसमें 'कल' डालके खूब मजबूत बांधके एक दिन रख छोडे । फिर वह गाढा होगा | फिर उसे दंड से खूब पीपे । मिस प्रकार तीन रात बीतने के बाद 'मृद्गी' 'गुलमाप' और कल्कके साथ युक्तिपूर्वक मिश्रण करनेसे बहुत बढिया चूना तैयार होता है ।
३०५-०६-०७-०८-०९
पूर्व द्वयशे कराल मधुकृत कदली नालिकेराम्बुमाय । व्यूष ं दाक्षा कषाय रतन जलधि गुगत्रैफलाम्भोसि चैवम् ||३१० ||
वृद्धान् शक्रमेण स्फुटशशि धवल' चूर्णयुक्त शतांश पिष्ठ सर्व यथावद् भवति थर सुधा वज्रलेपस्तथैव ॥ ३११||