________________
(९१) अथ प्रासाद देवतान्यास विश्वकर्मा उवाच
प्रासादे देवतान्यास स्थापयेच समस्ततः । तदनुक्रमतो वक्ष्ये श्रुणुचैकान मानसः ॥ २२१ ॥ पादे पराक्रमदेव प्रतिष्ठाप्य भूमध्यतः । प्राग्भारोद्भवं देव शिलायां च तद्धतिः ॥ २२२ ॥ शिलोद्भवोधृता चादौ दंष्ट्रया भूः समस्तिका । वराहरुपेण खरशिलायां धरणीधरः ॥ २२३ ॥ सूत्रपात समोसायं स्थाप्यचिन्तामणिस्तथा । आद्यस्तरोधंदेशे च तत्र नागकुलानि च ॥ २१४ ॥ मातिष्ठाप्याः पनगाश्च स्थाने पोल्यभिधानके । तदूचे कुम्मकाख्ये च संस्थाप्या अनदेवताः ॥ २२५ ॥ पुष्पकं च त तु चिप्पिका पुष्पकाग्विदा । संस्थाप्याः किन्नरास्तत्र चिप्पिका पुष्पकाकुला ।। २२६ ॥ जाज्यकुम्भे स्थितो नन्दी कर्णाल्यां च ततो हरिः । गजपीठे गणेशश्च अश्वपीठे तथाऽश्विनौ ॥ २७ ॥ नरपीठे नरांश्चैव स्थापयेत् झमयोगतः ।। क्षमां देवीं च सुरके स्रष्टार कुम्भक नया ॥ ११ ॥ निर्ग मोद्गम सीमायां ततः सृष्टिविनिता। संध्यात्रय प्रतिष्ठाप्य ऋमतो भद्रकाये ॥ १९ ॥ कलशे च स्थितादेवी पार्वती तु हरप्रिया । धनदोतरफो प्रतिष्ठाप्यो यथाक्रमम् ॥ २१॥
.
શ્રી વિશ્વકર્મા કહે છે. પ્રાસાદના સમસ્ત થરમાં દેવતા ન્યાય સ્થાપન આહાહન તેના કમથી હું કહું છું તે એક ચિત્તે સાંભળોઃ–પાયાની વામિમાં પરાક્રમદેવની સ્થાપના કરવી. તે ઉપરની શિલાઓમાં પ્રગટનાર દેવ બમિ