________________
४६
शिल्परले
[उत्तरभागः तर्जन्यग्रिमयोर्युगैर्युगयवन्यूनैः पराध्यङ्गुलि
वायामोऽङ्गुलकैर्नृपाष्टसदलाद्यद्यङ्गसङ्ख्यैर्यत्रैः । व्यासः सार्धयुगाङ्गुलैः स्तनसमुत्सेधस्त्रिभिश्चूचुके व्यासोऽक्षे श्रुतिभिर्यवैर्ऋतुमितैनीभौ दृशाक्षोन्नतिः ॥८॥ योनिपीठविशालं तु सप्ताङ्गुलमुदाहृतम् । योनितारं चतुर्भागं विस्तारसदृशोन्नतम् ॥९॥ कार्य वटस्य पत्राभं योनि कुर्यान्मनोहरम् । स्तनान्तरं यवाष्टांशमन्तरं तु स्तनाक्षयोः ॥१०॥ अत्यष्टयंशं बाहुबाह्यमेकत्रिंशाङ्गुलं ततम् । शेषमुत्तमतालोक्तमार्गेणैव समाचरेत् ॥ ११॥ एवमेव प्रकर्तव्यं युक्त्या पुमानकं त्वपि ॥११॥
इति शिल्परत्ने उत्तरभागे मध्यमदशताल
विधिर्नाम षष्ठोऽध्यायः ॥
अथ ससमोऽध्यायः।
अथाधमं दशतालम् । उष्णीषमङ्गलं प्रोक्तं केशमानं गुणाकुलम् । केशान्ताद्धनुपर्यन्तं सार्धबाणाङ्गुलं भवेत् ॥१॥ युगाङ्गुलं कण्ठमानं हितासूत्रान्तमाचरेत् । हिक्कादिहृदयान्तं च तस्मान्नाभ्यन्तमेव च ॥ २॥