________________
लिङ्गशिरोवर्तनम् ] द्वितीयोऽध्यायः ।
सर्वतोभद्रलिङ्गेषु धाराः स्युः पञ्चविंशतिः। सप्तपर्णदलाकाराः समाः सर्वाः समान्तराः ॥ १०८ ॥ एकैकस्यां तु धारायां चत्वारिंशत्प्रसङ्ख्यया । कुर्यात् समानि लिङ्गानि स्यात् तल्लिङ्गसहस्रकम् ।।१०९ ।। चतुरश्रस्य कोणार्धसूत्रलाञ्छनमध्यतः। कोणत्यागात् तदष्टानं कुर्याद् विष्ण्वंशसिद्धये ॥ ११०॥ अथवा लिङ्गविस्तारं सप्तधा विभजेत् समम् । मध्ये त्रिभागं संस्थाप्य द्विद्विभागविवर्जनात् ॥ १११ ॥ वस्वश्रं सिध्यति सममथ वृत्तं निगद्यते । चतुरश्रस्य लिङ्गस्य शिरोमध्ये निधाय तु ॥ ११ ॥ सूत्रं दिगन्तैमानेन भ्रामयेद् वृत्तसिद्धये ।
___ अथ शिरोवर्तनम् । कुर्वीत त्रपुषीफलाग्रसदृशं छत्रोपमं मस्तकं
बालेन्द्वाकृति कुक्कुटाण्डसदृशं विप्रादिवर्णक्रमात् । भेदाः सर्वसमांशकप्रभृतयो नाहप्रभेदान्विता___ स्तेऽप्येतत्क्रमतः स्युरेतदनुलोमाङ्गीकृतिश्चेष्यते ।। विस्तारं शिवलिङ्गमूर्धिन वसुनन्दादित्यरुद्रांशकं
कृत्वात्र क्रमतो विशोध्य परितो येकदिलोकांशकान् । कृत्वात्यष्टितिथिप्रकृत्यतिधृतिख्यातांशयुक्तं कमात् पूजाभागभिहोक्तभागमुपरिष्टाच्छोधयेद् वर्णिषु ॥
१. 'णोर्ध्व ख. पाठः.
२. 'तं तेनैव भ्रा' ख. ग. पाठः.