________________
पञ्चत्रिंशोऽध्यायः ।
नानालक्षणमन्त्रलिङ्गमनुबिम्बाकारभूषायुधब्रह्माश्मासनतत्प्रतिष्ठितिभवं जीर्णोद्धराद्यन्वितम् ॥
करुणापूरसम्पन्नगुरूणां सुप्रसादतः । अहं सिद्धरसोऽस्म्यज्ञस्तत्पादेभ्यो नमोनमः ॥ ३९ ॥
शस्त्ररुक्षणम् ]
इति शिल्परत्ने उत्तरभागे शस्त्रलक्षणविधानं नाम पञ्चत्रिंशोऽध्यायः ॥
शिल्परनोत्तरभागः समाप्तः ॥
शुभं भूयात् ।
२५१