________________
शिल्परते मरणं मरणं दद्याद् बालो वृद्धो न विक्रमी । कुमारयौवनौ युद्धदुर्मंदा हेतिलक्षणे ॥ ३१ ॥ आयुःसङ्ख्यां त्रिभिर्भक्त्वा निःशेषेऽन्धत्वमादिशेत् । एकशेषे एकचक्षुईचक्षुः स्याद् द्विशेषतः ॥ ३२ ॥ हृलायुर्वेदसङ्ख्याभिस्तच्छेषैर्वा कुलं नृपात् । आयुधक्षमृगैरस्य जन्मौदिमृगमित्रताम् ॥ ३३ ।। शत्रुत्वमपि विज्ञाय वंदेर्दिष्टमॅनिष्टदम् । ताम्बूलं द्विगुणीकृत्य त्वेकयुक्तं पुनस्तथा ॥ ३४ ॥ पश्चनं द्वादशहतं कृत्वा शेष विलग्नकम् । सप्तविंशहताच्छेवं नक्षत्रमिति वा वदेत् ॥ ३५ ॥ शुभे वाऽथवारूढे शुभं पापेऽशुभं वदेत् । एवं परीक्ष्य बहुधायुधलक्षणानि ।
तत्पृच्छकस्य शुभदाशुमदं हि वाच्यम् । कुन्तादिचापमुसलादिषु मौनवर्ज
संश्चिन्तयेदखिलमन्यदिहोक्तरीत्या ॥ ३ ॥ अर्थ धनुर्लक्षणं
पुष्पवत् पुखमादाय शत्रुवत् पीड्यते धनुः ।। ३७ ॥
मुष्टिना लक्षमच्छिांर्घ श्वासन संह मोचयेत् ।। अध्यायैरथ सप्तपञ्चकयुतैः श्रीदेवनारायणप्रज्ञाकल्पितशिल्परत्नगतपश्चाद्भागमन्तै गतम् ।
१. 'व', २. 'न्मक्षमृ'; ३. 'नामव' घ. पाठः. ४. 'त्या ॥ अध्या' क. ख. ग. पाठः.
.
.