________________
२१६ शिल्परले
বিশা: अशुचिर्व्याप्यतेऽन्यस्मिन्नपि तत्र गृहत्रिके। . एकच्छायेन तस्मात ते वर्जयेद् भूसुरालये ॥५७ ॥ ध्वजः कोणेषु पर्यन्ते दिक्षु दिङ्मानभेदकाः । नाम्ना तुर्यश्रभिन्ना या नेष्टा विप्रालयेऽपि सा ।। ५८ ॥ तद्भेदः ---- कृत्वा बाह्यान्तरवृतिमिमामुक्तक्लप्त्या ततोऽन्यां
दिक्कोणाद् यद्गृहपरिमिति योनिभेदोपपन्नाम् । कुर्याद् युक्त्या मितिषु कुशलः सा तु तुर्यशाला
प्राग्वन्मध्येऽङ्कणविलसिता स्यात् पुनर्भिन्नशाला ॥ ५९ ।। दिग्गेहानि विदुर्गहैरभिमतैयोनिप्रभिन्नर्मिथः
श्लिष्टानीह बहिः समैः परिमिता सीमा च मध्येऽङ्कणम्। श्लिष्टानां तु मिथो भवेदिह मितिः सम्भूय धाम्नां ध्वज
मिन्ना सैकविदिश्यसत्यपि पुनस्तुर्यशाला मता ॥६॥ द्वारं मुखेषु कर्तव्यं सर्वेषामपि वेश्मनाम् । मध्यस्थं हारमध्यं स्याद् वास्तुमन्दिरसूत्रयोः ॥११॥ आशाहर्पतिसूत्रभेदिने गृहे षष्ठेऽथ वा सप्तमे
सूत्रे द्वारमथापरं वितनुयाच्छालासु सव्यार्धके । सिंहोक्षद्विपकेतुयोनिविहितं चाग्न्यादिकोणालयं मित्रे दक्षिणपश्चिमे पुनरुदक्प्राच्ये च गेहे मिथः॥१२॥ अथवान्यप्रकारेण मित्रत्वं कैश्चिदिष्यते । वास्तु(नः) पूर्वपार्श्वस्थे गेहेऽन्योन्यामिति स्फुटम् ॥ ६३ ॥ १. 'दिम्गृहै' ख. पाठः..