________________
अष्टाविंशोऽध्यायः । मथाष्टदलकुण्डम् - क्षेत्र प्रकल्प्य फणिभागयुतं समन्तात्
तबाहुसूत्रदलतोऽथ परिभ्रमय्य । व्याख्यास्यमानविधिनाष्टदलं लिखित्वा
खात्वा प्रकल्पयतु पद्मनिभं च कुण्डम् ॥ २१ ॥ अथाष्टाश्रम् -- क्षेत्रे तत्र समन्ततो दिनकरांशं न्यस्य तुर्यश्रिते ।
कोणेभ्यो भुजसूत्रकेषु निहितैः स्वैः कर्णसूत्रार्घकैः । दो द्वौ दिक्षु झषान् प्रकल्प्य मकरेष्वास्फालितैरष्टभिः सूत्रैरीश्वरदिङ्मुखे विरचयेदष्टाश्रकुण्डं सुधीः ॥ २२ ॥ दोर्मात्रकुण्डे विधिरेष शेषे
खूनीय तन्वीत समस्तमस्मात् । कुण्डानि तत्तद्धवनोपपत्त्या द्वित्रादिदोरनिमितान्यपि स्युः ॥ २३ ॥
___ अथ चुवलक्षणम् । कुर्यात् खुवं खदिरजं द्विजदारुजं वा
मित्राङ्गुलं शशधराङ्गुलमस्य वक्रम् । अङ्गाभिनेत्रयवदीर्घविताननिम्न
गर्तद्वयं यक्दलाहितनोमिवीतम् ॥ २४ ॥ मूलाग्रशातयवनिम्नबिलार्गलाढ्य
माश्यानपङ्कगतधेनुपदोपमं च । मूले यवाष्टकततं यवहीनमग्रे . .
दण्डं सुवर्तुलमिलायववेष्टनाग्रम् ॥ २५ ॥