________________
२१
2-1
___ + प्रासादमञ्जरी *
सूत्रधार पूजनः
इत्यनंतरतः कुर्यात् सूत्रधारस्य पूजनम् । वस्त्रालंकार भूवित्त गोमांहष्याश्व वाहनेः ॥१८२।। अन्येषां शिल्पिनां पूजा कर्तव्या कमकारिणाम् । स्वाधिकारानुसारेण वस्त्रनाम्यूल भोजनैः ॥१८३॥ पूण्य प्रासादज स्वामी प्रार्थयेत् सूत्रधारतः । सूत्रधारो वदेत् स्वा.मन् अक्षयं भवतात् तवः ॥१८४॥ लक्षलक्षणतोऽभ्यासाद् गुरुमार्गानुसारतः । प्रासाद भवनादिनां सर्वज्ञानमवाध्वते ॥१८५॥ एकेन शास्त्रेण गुणाधिकेन वनाद्वितीयेन पदार्थसिद्धिः। तस्मात् प्राकारान्तरतो विलोक्य मणिर्गुणाढयोऽपि
सहायकांक्षी ॥१८६।।
સુત્રધાર નાથજીના પિતા ખેતા-ક્ષેત્રા इय श्री क्षेत्रपुत्रेण सार मासादा सु संस्कृता । सूत्रधारेण नाथेन निर्मिता वास्तुमअरी ॥१८७।।
इति श्री मेदपाट राजमल्ल पृथिवीपति मूत्रधार क्षेत्रात्मजो विविधशास्त्र कला सुधार गोत्र भारद्वाज सूत्रधार नाथजी विरचितायां वास्तुमचर्या तर्गत प्रासादाधिकार स्तबक द्वितीय॥२॥
37.
These Ves. are like-wise absent in mmss. frona Suurashtra.