________________
* प्रासादमञ्जरी * तृतीयांशेन गर्भस्यात् भासादे प्रतिमोत्तमा । मध्यमा स्वदशांशोना पंचाशोना कनियसी ॥१६४||
प्रतिमा द्रष्टि स्थान
आयभागे भजेद् द्वारमष्टमूर्ध्वतः त्यजेत् । सप्तमा सप्तमे द्रष्टिवषेसिंहे ध्वजे शुभा ॥१६५।। षष्ट भागस्य पंचाशे लक्ष्मीनारायणस्यदक् । शयनार्चाश लिङ्गानि द्वारान व्यतिक्रमात ॥१६६।।
देवता पद स्थापन विभाग
पट्टाधो यक्षभूताद्याः पट्टाग्रे सर्वदेवताः । तदने वैष्णव ब्रह्मा मध्ये लिङ्ग शिवस्य च ॥१६७।।
प्रतिष्ठामुहूर्त पूर्वोक्त सप्तपुण्याह प्रतिष्ठा सर्वसिदिदा । रवौ सौम्यायने कूर्याद् देवानां स्थापनादिकम् ॥१६८॥ प्रतिष्ठा चोत्तरामूल आर्द्रायां च पुनर्वसौ । पुष्ये हस्ते मृगे स्वातौ रोहिण्यां स्रतिमैत्रमे ॥१६९।। तिथि रिक्ता कुजधिष्ण्य क्रुरविद्धं विधुं तथा । दग्धां तिथिं च गण्डान्त चरभोगग्रह त्यजेत् ॥१७०॥ मुदिने सुमुहूर्ते च लग्ने सौम्येयुतेक्षिते । अभिषेकः प्रतिष्ठा च प्रवेशादिकमिष्यते ॥१७१४
36. Vss. 168 to 181 are absent in all the mss. Known from
Saurashtra: these have however, bees noticed in those fron Rajasthan.