________________
मानतुङ्ग
शास्त्रं
मूलम्-निर्विकारस्य केदारा-च्छेदे देवेन्द्र पूजितम् ॥ केदारं पूजयेत्तत्र, भैरवं विधिवत्पुनः ॥ ५॥
. टीका:-केदार क्षेत्रे भैरवापत्तिमाह निर्विकारस्येत्यादिना निर्विकारस्य ब्रह्मणः केदारात् क्षेत्रात् छेदे || विस्फोटनेसति, भूमि भागस्य विस्फोटनेसतीत्यर्थः, "केदारो नाम भैरवो निगतः" इति शेषः, तत्र तस्मिन् ब्रह्मकेदारे देवेन्द्र पूजितं देवराजेनार्चितं केदारं भैरव केदारनामानं भैरवं देवं विधिवक्ष्येयथाविधि, विधिना सहेति यावत्, पूजयेदर्चयेत्, पुनरित्यव्ययं पादपूरणेऽत्र विद्यते ॥५॥
भाषा टीका--वहाँ भूमिभागके फट जाने परब्रह्माजीके क्षेत्रसे केदार नामक भैरव प्रकट हुआ, इसलिये देवराजसे पूजित उस केदार नामक भैरवकी विधिपूर्वक पूजा करनी चाहिये ॥ ५॥ | અર્થ-નિવકાર તે શકલ તીર્થના કેદારકુંડના નિર્મળ જળમાં ઇંદ્રિપુછત કેદારનાથ નામના ત્યાં રહેલા ભૈરવની “મૈરપાસનાધ્યાયક૯૫
નામના ગ્રંથમાં બતાવેલા વિધિપ્રમાણે પૂજા કરવી. . મા मूलम्-निरीक्षयेन्नदी तत्र, गोजिह्वा लेपलेपितः॥ तत्र नानाविधाःसर्वे, कामदा मणयः पुनः॥६॥
टीका-नदी दर्शनोपदेश पूर्वक समभावां मणिसत्तामाह निरीक्षयेदित्यादिना तत्र तस्मिन् केवारे नदीं| मित्रनिर्विकारशब्दोऽजपर्यायोबोध्यस्तेन निर्षिकारशद्वेन ब्रह्मणोमहणम् ॥