________________
मानतुङ्ग शाखें
स्थापिता संस्थापनं नीता कृतस्थापनेत्यर्थः, ग्रामाक्षी नाम-नाम्नाग्रामाक्षी, ग्रामाक्षी नामित्यर्थः, देवताऽस्ति ॥३॥
भाषा टीका-उस शक्लतीर्थ से पूर्व की तरफ "रत्न" नामक पर्वत है. उस शिखरके पर्वतके आग्रभागमें ग्रामाक्षी नामक देवी है कि जिसकी स्थापना इन्द्रनेकीथी ॥३॥ અર્થ-તે શુકલ તીર્થના પૂર્વ ભાગમાં જ દે રત્નના પર્વત રાખ્યા છે અને તે પછી તે તીર્થની અંગારકામાક્ષીનામની અધિષ્ઠાત્રી જેવી સ્થાપી છે.ua मूलम्-गरुडस्य समुद्गारः। सातस्तत्र भूधरे॥ मणिकालाभिधा तस्मात् । निर्गताच महानदी ॥४॥ |
टीका-महानद्युत्पत्तिमाह गरुडेत्यादिना-तत्र तस्मिन्पूर्वोक्त रत्नाख्य भूधरे पर्वते गरुडस्प समुद्गारांवमनं सञ्जातः समुत्पन्न:, च तथा तामात्समुदगारात्मणिकालाभिधा मणिकालानाम्नी महानदी निर्गतानिष्क्रान्ता, समुत्पन्नति यावत् ॥४॥
भाषा टीका-उस पूर्वोक्त रत्न नामक पर्वतपर गरुड़का वमन हुआ और उससे मणिकाला नामकी एक | बडी नदी निकली ॥४॥ | અર્થ-જ્યાં ગ્રામાક્ષી રવીદ સ્થાપી છે. તે પર્વતમાં ગરૂડને વમન થયું તે વમનથી “મણિકાલા નામની મહેટી નદી ઉત્પન્ન થઇ ૪ |