________________
मानतुङ्ग
॥श्री
तात्रं
श्री पञ्च परमेष्टिने नमः
श्री मानतुङ्गशास्त्रं
(प्रथमोभागः)
मङ्गलाचरणम् ॥
अष्टाभिःप्रातिहा किलविलसदशोकाविभिनाजमानः। हस्ताम्भोजातलीला विनिहित कुसुमोदामकान्तामरस्त्री काम्यो देवेन्द्रमूर्धाहितमणिनिकरोघृष्टपादाब्जपृष्ठः॥पायान्द्रः पार्श्वनाथ: सुरमनुजसमाम्भोजिनीरश्मिमाली ॥१॥ षटम्बण्डक्षितिमण्डल असमराखण्डप्रचण्डोल्लसत् । सद्ध्यानध्वनदेकडिण्डिम भरं मान्यं गुणैः साबुभिः॥ | सर्वोन्मादि विधर्मिवारणाघरानिर्भेद पञ्चाननम् । वृत्तिं शास्त्र सुमानतुगतहतः कुर्वेस्यनस्वागुरुं॥२॥