________________
[ पा० १, सू० १०३.]
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणोते
व्याकरणशास्त्रसंकेतितशब्दस्य स्वबोध्यपरत्वमपीत्यपि | तीति-लिपिकरः, लिविकरः, बलिकरः, भक्तिशास्त्रकृत्सम्मतमेवेति स्वरूपस्य स्वबोध्यार्थस्य चोभयस्य | करः, क्षेत्रकरः, जडाकरः, क्षपाकरः, क्षणदाकरः, परिग्रह इति भाव: । पाणिनीये तु संख्याशब्दस्थात्र । रजनिकरः, रजनीकरः, दोषाकरः, दिनकरः, 40 स्वबोध्यार्थवाचकपरत्वमेवेति-- एकादिशब्देभ्यः परत्वे ! दिवसकरः । रजनिशब्दात् "इतोऽक्त्यर्थात्" [२. ४. 5 एव प्रत्ययो भवति, न तु संख्याशब्दात् परत्वे, संख्या- | ३२. ] इति वा ङीप्रत्यये-रजनी, उभावपि स्त्रीलिङ्गाकर इत्यादिप्रयोगस्य प्रामाणिकत्वे च हेत्वादिविवक्षया विति एकदेश विकृतमनन्यवत् इति रजनिग्रहणेन निर्वाहः कार्यः । उत्तरसूत्रेणव शब्दादिवजितात् कर्मण: रजनीशब्दस्यापि ग्रहणमिति तत्राप्युदाहृतम् । टकारस्येपरत्वे टो भविष्यत्येवेत्यस्य सूत्रस्य वैयर्थ्यमाशङ्कयाह- संजकत्वेनाकारमात्रस्यैव प्रयोगे श्रवणाट्टकारस्य वैयर्थ्य- 45
अहेत्वाद्यर्थ आरम्भः इति, तथा चभ्यः परत्वे हेत्वा-मित्याशङ्कयाह---टकारो ड्यर्थः इति, तथा च पुसि 10 दिसत्त्वेऽसत्त्वे चोभयथा टो भवतीति भाव:, हेत्वादि विशेषाभावेऽपि स्त्रियां विशेषो भवति, तदाह-संख्या
सत्त्वे परेणासत्त्वे चानेनेति विवेकः । संख्यां करोतीति- करीति-अत्र प्रत्ययस्य टित्त्वात् स्त्रियां डीर्भवति, संख्याकरः, एवम् - एक द्वौ बीन् करोतीति----एक- | अन्यथा आबेव स्यादिति भावः ।। ५.१.१०२. ।। करः, द्विकरः, त्रिकरः । अहः करोतीति-अहस्करः । इति–'अहन्' इत्यस्य "रो लुप्यरि" [ २. १. ७५. ]
हेतु-तच्छीला-नुकूले शब्द-श्लोक-कलह-50 15 इति नकारस्य रेफः, तस्य "अत: कृ०" [२. ३. ५. ] गाथा-वर-चाट्ठ-सूत्र-मन्त्र-पदातू
इति सत्वमत्र विज्ञेयम् । दिवा दिवसं करोतीति-दिवाकरः इति–'दिवा' इत्याकारान्तमव्ययमह्नीत्यर्थे तस्या
त. प्र.-हेतुः प्रतीतशक्तिकं कारणम्, तच्छीलं तत्स्वधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं [ शक्ति-
भावः, अनुकूल पाराध्यचित्तानुवर्ती । एषु कर्तृषु शब्दामत्परत्वं ] बोध्यम्, यथा दिवाभूता रात्रिरित्यादौ दिवा
विजितात् कर्मणः परात् करोतेष्टः प्रत्ययो भवति । 55 20 शब्दस्य शक्तिमत्परत्वम् । दिवा अहनि अर्थात् प्राणिन- | देतो-यशः करोति--यशस्करी विद्या, शोककरी कन्या, श्चेष्टायुक्तान् करोतीति वा विग्रहः कर्मस्वाभावेऽप्युपादा
कुलकरं धनम् । तच्छोले--क्रीडाकरः, श्राद्धकरः । नसामर्थ्यात् भवति प्रत्ययः । विभा निशां प्रभां करो
अनुकूले--प्रेषणाकरः, वचनकरः । हेत्वादिब्वति किम् ? तीति-विभाकरः, निशाकरः, प्रभाकरः । भासः
कुम्मकारः । शब्दादिनिषेधः किम् ? शब्दकारः, श्लोककरोतीति-भास्करः, कस्कादित्वात् रेफस्य सकारः ।
कारः, कलहकारः, गाथाकारः, वैरकारः, चाटुकारः,60 25 चित्रं करोतीति---चित्रकरः, कर्तारं करोतीति–कर्त
सूत्रकारः, मन्त्रकारः, पदकारः तच्छोले ताच्छीलिकरः । आदिमन्तमनन्तं च करोतीति-आदिकरः,
। कश्च प्रत्यय उदाहार्यः ।।१०३।। अन्तकरः, अनन्तकरः । अथानन्तग्रहणं किमर्थम् ? .... अन्तग्रहणादेवानन्तशब्देऽपि तदन्तविधिना भविष्यति, । श०म० न्यासानुसन्धानम्-हेतु। हेत्वादिशब्दा
नेतदस्ति-मर्वस्मिन्नुपपदविधौ नहि तदन्तविधिरिप्यते। र्थान् विवृणोति-हेतुः प्रतोतशक्तिकं कारणमिति30 कर एव कारः प्रज्ञादित्वादण् , कारं बाहूं च करोतीति- प्रतीता कार्य प्रति प्रसिद्धा शक्तिर्यस्य तादृशकारणमात्र 65
कारकरः, बाहुकरः। अरुः क्षतम्, अरुः करोति, धनुः । हेतुरिति भावः, तथा च ' हेतुर्ना कारणं बीजम्' इति करोतीति च-अरुष्करः, धनुष्करः इति-"समासे- कोषानुसारं कारणमात्रमेव हेतुशब्दवाच्यं, न तु करणाऽसमस्तस्य" [२. ३. १३. 1 इति षत्वम् । नान्दी-- दिव्यावृत्तमिति तात्पर्यम् । तच्छीलं तत्स्वभावः इति
देवादिस्तुति करोतीति-नान्दीकरः “अक्षरन्यासे लिपि- तत्पदेन प्रयोगार्थो गृह्यते, ताशकार्यकरणस्य तद्वयक्ति35 लिविः" इत्यभिधानचिन्तामणिः, क्षपा क्षणदा दोषा -- | सम्बन्धिस्वभावत्वेऽप्ययं प्रत्यय इति । अनुकूल आराध्य-70
रात्रिः, लिपि लिवि बलिं भक्ति क्षेत्र जङ्गा क्षपां क्षणदां । चित्तानुवति–आराध्यस्य चित्त मनुवर्तते-तदनुकूल रजनि रजनी दोषा [ रात्रिं ] दिनं दिवसं च करो- चेष्टते यः स तथा । यश: करोतीति टे गुणे इस्युक्त
--- .....
-
. ...
...
....................