________________
[ पा० १, २०७४-७६.]
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिमगवत्प्रणोते
-
कामा स्त्रीत्येव भवति, ण्यभावे तु अणि सति सकारो | न च धात्वर्थभेदः, संज्ञासु धात्वयंस्य व्युत्पत्तिमात्राङीश्च भवतीति पयस्कामी स्त्रीत्येव भवतीति ।। ५. १. ! र्थत्वात् ॥७॥ ७३. ।।
___ श० म० न्यासानुसन्धानम्-सुरा० । “पां पाने" गायोऽनुपसर्गाट्टक् । ५. १. ७४. ।।
| सुरां पिबतीति टकि आकारलोपे---सुरापः पुमान्, स्त्रियां 5 त०प्र०—कर्मणः परादनुपसर्गाद गायतेष्टक प्रत्ययो ।
'तु टित्त्वात् इयां---सूरापी। एवं शीधं पिबतीति-40 भवति । वक्र गायति-वक्रगः, वक्रगी; सामगः, सामगी। शोधपः, शीधपी। पदकृत्यं पृच्छति-सूराशीधोरिति अनुपसर्गादिति किम् ? वक्रसंगायः, खरसंगायः। वक्रा-किमिति--समाहारेण निर्देशे क्लीबत्वेपि नागमो न दयो गीतविशेषाः । मायतिनिवेशो गाइ निवृत्त्यर्थः
विहित आगमशासनस्यानित्यत्वात्, उत्तरयति-क्षीरपा 10॥७॥
बाला, क्षीरं पिवतीति "आतो डो०" [ ५. १. ७६. ]
| इति डेऽन्त्यस्वरादिलोपे लियामापि-क्षीरपा, स्त्रीत्व-45 श० म० न्यासानुसन्धानम्--गायो० । टक: क
| ज्ञापनाय बालेति, पुंसि विशेषाभावात् स्त्रियां प्रत्युदाकार: "इडेत्पुसि चातो लुक्" [ ४. ३.६४.] इत्या- .
हृतम् । “पा पाने" इत्यस्य 'पिब' इत्यादेशरूपेण निर्देकारलोपार्थः, टकारः "अण" [२. ४. २०. ] इति । यर्थ: । "मैं शब्दे" वक्र गायतीति टकि "आत् सन्ध्य
शस्य फलं स्फोरयति-पिव इति किमिति, उत्तरयति15क्षरस्य" इत्यात्वे आकारलोपे ङस्युक्तसमासे पुंसि
सुरां पाति--सुरापेति--"पांक रक्षणे" सुरां पातीति
"आतो डो०" इति डेऽन्त्यस्वरादिलोपे स्त्रियामापि-50 वक्रगः, स्त्रियां तु ङयां-बक्रगी, एवं साम गायतीति--
सुरापा, टकि डे वा पुसि न विशेष इति स्त्रियां प्रत्युदा. सामगः, सामगी। पदकृत्यं पृच्छति-अनुपसर्गादिति
हृतम् । तथा चात्र सूत्रे रक्षार्थकस्य पाधातोर्ग्रहणं न किमिति, प्रत्युदाहरणमुखेनोत्तरयति-वक्रसंगायः इति
भवति, तेनात्र ड एव भवति न तुटक् इति स्त्रियां न वकं संगायतीति "कर्मणोऽण्" [ ५.१.७२. ] इत्यणि
डीरिति तदर्थं पिब इति निर्देश आवश्यक इति भावः । 20 "आत ऐ०" [४. ३. ५३.] इत्याकारस्य ऐकारे आयादेशे च वक्रसंगायः, एवं खरु संगायतीति---खरुसंगायः।
संज्ञायां छीप्रत्ययान्तस्याबन्तस्य च प्रयोगमुपलभ्य शङ्कते-55
कथं संज्ञायां सुरापा सुरापोलि ?, धातुभेदेन समावक्रादेरथं ग्राहयति-वक्रादयो गीतविशेषाः इति ।
धत्ते-पाति-पिबत्योभविष्यतीति-"पांक रक्षणे" गायतिनिर्देशो गानिवृत्त्यर्थः इति–गोऽनुपसर्गा
इत्यस्य डे-सुरापा, “पां पाने" इत्यस्य टकि सुरापीति ट्रक" इति न्यासे हि *गा-मा-दा-ग्रहणेष्वविशेषः
भावः । न च धातुभेदेन प्रयोगार्थभेदोऽपि स्यादेव, सच 25 इति न्यायेनगायतेरपि ग्रहणं यद्यपि प्राप्तमेव तथापि
नेष्ट इति चेत् ? अत्राह---न च धात्वर्थभेदः इति, कुत 60 "गांङ् गतौ” इति गाडोऽपि ग्रहणं स्यादेव, न च तस्मात् टकप्रत्ययोऽभिमत इति तस्यावृत्त्यर्थं यत्न आवश्यक इति
इत्याह-संज्ञासु धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वा
दिति-संज्ञाशब्दानां व्युत्पत्तिनिमित्तस्यार्थस्य न प्रवृत्ति'गाय' इति निर्देशन गायतिरेव गहीतो न तु गाडिति
निमित्तार्थविघातकत्वमिति व्युत्पत्तिसमये रक्षणार्थभावः ।। ५.१.७४. ।।
कस्यापि प्रवृत्ति[प्रयोग]समये पानार्थकत्वं सुलभमिति 30 सुरा-शीधोः पिबः । ५. १. ७५. ॥
!!५. १.७५. ।। त० प्र०-सुरा-शोधुन्या कर्मभ्यां परादनुपसर्गात पिबतेष्टक् भवति । सुरां पिबति--सुरापः, सुरापी; आतो डोहा-वा-मः । ५. १. ७६. ॥ शोधुपः शोधुपी । सुराशीपोरिति किम् ? भीरपा त० प्र०--कर्मणः परादनुपसर्गात् ह्वा-वा-माव
बाला । पिब इति किम् ? सुरा पाति-सुरापा। कथं जितादाकारान्ताद् धातोर्डः प्रत्ययो भवति । गांददाति35 संज्ञायां सुरापा सरापीति ? पाति-पिबत्योभविष्यति। गोदः, कम्बलदः, पाणित्रम्, अङ्गलित्रम्, ब्रह्मज्यः, वपु
65