________________
३८
श्री सिद्ध हेमचन्द्रशब्दानुशासने पञ्चमोऽध्यायः ।
|
|
लिहादिभ्यः । ५. १. ५० ॥
भावः । अनेनाचि गुणे च करोतीति - करः, एवं हरतीति - हरः । एवमचि पचतीति पचः, पठतीति - पठः, उद्वहतीति उद्वहः । चकारस्य स्वमते फलान्तरादर्शनादनुबन्धस्य व्यर्थत्वमाशङ्कयाह - चकारः 5 " अचि " [ ३. ४. १५ ] इत्यत्र विशेषणार्थ: "कुपच् कोपे” कुप्यतीति - कोपः । "गुपौ रक्षणे” गोपाइति - " अचि " इत्यस्यार्थः -- चकारानुबन्धकेऽकारे | यतीति गोपः । "सृप्लं गती" सर्पतीति सर्पः । परे यङो लुबिति, एवं च चकारः प्रत्ययं विशेषयति, "नृतं नर्तने" नृत्यतीति - नर्तः । "दृशू प्रेक्ष" तेन च “शंसि-प्रत्ययात्” [ ५. १. ११५. ] इत्यादिना पश्यतीति - दर्शः । एषु कं बाधते इत्याह-- एषु नाभ्युविहिते अकाररूपे प्रत्यये न प्रवर्तते, अतश्च तद्वचादृत्तये पान्त्यलक्षणं कमिति - लिहादयो हि नाम्युपान्त्याः, 45 10 चकारानुबन्धकरणमावश्यकमिति । ५. १. ४६. ।। तेम्यो "नाम्युपान्त्य-श्री-गु-ज्ञः कः " [ ५. १. ५४. ] इति कप्रत्ययः प्राप्नोति स चास्योत्सर्गभूतस्यापवाद इति विना यत्नं न निवारयितुं शक्यतेऽतोऽयं योगवित० प्र० --- लिहादिभ्यो धातुभ्योऽच् भवति । भागरूपो यत्नः कृत इति भावः । नन्वेवं दृशे: “घ्रापृथग्योगो बाधकबाधनार्थः । लेहः, शेषः, सेवः, देवः, ध्मा०” [ ५. १. ५८. ] इति विहितः शो व्यर्थः, अनेन 50 मेथः, मेष:, मेघः, देहः, प्ररोहः, न्यग्रोधः, कोपः, गोपः, बाधितत्वादन्यत्राप्रवृत्तेरित्याशङ्कायामाह —दृशेस्तु वा 15 सर्प, नर्तः, दर्शः, एषु नाम्युपान्त्यलक्षणं कं दृशेस्तु वाशं बाधते इति - लिहादिषु पाठसामर्थ्यादच्, विशिष्य शं बाधते । 'अनिमिष' इति बहुलाधिकारात् कोऽपि विधानसामर्थ्याच्च शोऽपि भवतीति भावः । नन्वेवं सामाभवति । श्वपचः, पारापतः, कद्वदः, यद्वदः, अशेन न्यविहितस्य नाम्युपान्त्यलक्षणकस्य सर्वथा [ लिहा - व्रणयतीत्यरिणा शक्तिः, जारभरा, कन्यावर:, रघूद्वहः, दिभ्यः ] बाध एव स्यादिति 'अनिमिष' इति प्रयोगः 55 रसायहः एण्वर्ण बाधते । बहुवचनमाकृतिगणार्थम् । कथं संगच्छेतेति चेत् ? अत्राह – 'अनिमिष' इति 20 'नदी, मषी, पूवी, गरी, चरी, तरी, दरी, स्तरी, बहुलाधिकारात् कोऽपि भवतीति न निमिषति सूदी, देवी, सेवी, चोरी, गाही' एतेऽजन्ता गौरादी लोचने इति नाम्युपान्त्यलक्षणे के --- अनिमिषः, योगविभागस्ये सिद्धयर्थत्वेनेष्टस्य प्रयोगस्य यथा कथञ्चित् साधनमेव वरमित्याशयः । न केवलमयं कप्रत्ययमेव 60 बाघते किन्तु अणमपीत्याह--श्वपच इत्यादिता । श्वानं पचतीति श्वपचः । पारमापततीति पारापतः । कुत्सितं वदतीति "रथ-वदे" [ ३.२, १३१. ] इति कोः कदादेशे-कद्वदः । यं वदतीति-- यद्वदः । “व्रण गात्रविचूर्णने " अरीन् व्रणयतीति-अरिव्रणा 65 शक्तिः । जारं विभर्तीति जारभरा । कन्यां वृणोतीतिकन्यावरः । रघुमुद्वहतीति- रघूद्वहः । रसमावहतीति- रसावहः । एषु अणं बाधते इति - श्वपचादिषु "कर्मणोऽण " [ ५. १. ७२. ] इत्यणं बाधत इत्यर्थः । ननु 'लिहादे:' इत्येकवचनेनैव निर्देशः कुतो न कृत 70 इत्याशङ्कायामाह - बहुवचनमाकृतिग्रहणार्थमिति-आकृत्या गण्यते लिहादिपठितत्वेन संख्यायत इति-आकृतिगणस्तदर्थमिति भावः एवं च ये गणेऽपठिता अपि
द्रष्टव्याः ॥ ५० ॥
श० मं० न्यासानुसन्धानम्-- लिहा० । पूर्वसूत्रेण धातुमात्रादच् प्रत्ययो विहित एवेति लिहादिभ्योऽपि 25 भविष्यत्येवेति तेभ्यो विशेषविधानस्य वैयर्थ्यमा
[ पा० १ सू० ४६-५०. ]
"रुहं जन्मनि" प्ररोहतीति - प्ररोहः । न्यग् रोहतीतिन्यग्रोधः, "वीरुन्न्यग्रोधौ” [४. १. १२१.] इति हत्य धत्वे साधुः [ न्यक् तिर्यक् मार्ग मूलै रुणद्धि वान्यग्रोधः ] ।
40
शङ्कयाह - पृथग्योगो बाधकबाधनार्थः इति - बाधकानां कादीनामग्रे विहितानां बाधनार्थस्तद्विषयेऽपि कचित् प्रवृत्त्यर्थं इति यावत् । "लिहींक् आस्वादने" लेढीत्यनेनाचि गुणे च- - लेहः । एवं- "शिषण असर्वो 30 पयोगे " शेषयतीति शेषः । "षिवृच् उतो" सीव्यतीतिसेवः । “दिवच् क्रीडादी" दीव्यतीति देवः । “मिथुग् मेधाहिसयो: " मेथतीति - मेथः । मेद इति पाठे तु "त्रिमिदङ् स्नेहने" मेदते इति-- मेदो म्लेच्छः । "मिषू सेचने" मेषतीति मेषः । “मिहं सेचते" 35 मेहतीति -- मेघः । “न्य मेघादयः " [ ४. १. ११२. ] इति हस्य घकारः । "दिहींक लेपे" देग्धीति देहः ।
|