________________
पा० ३, सू० १०८.]
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणोते
२२१
रूपेणार्थविशेषे तत्कार्य निपातितमिति तेषां गौरवमुद्भाव्य | "हग हरणे" इत्यतोऽङि-हारा मानमिति, मानास्वमते सर्वेषां निपातनमेव यथाप्रयोगमर्थविशेषपरत्वे । दन्यार्थ हृतिरित्याह-हतिरन्येति । "धूङ अविध्वंसने" नाश्रितमित्याह-यथादर्शनमिति-ये यथास्वरूपा येष्व- । अतोऽङि-धारा प्रपातः खड्गादेर्वा इति- यत्र प्रपातनं 40
र्थेषु दृश्यन्ते ते तथैव निपातिता बोद्धव्या इति । "भिद्-तत्र धारेति, यथा जलधारा क्षीरधारेति, ततोऽन्यत्र तु 5 पी विदारणे" अतोऽनेनाङि ङित्त्वाद् गुणाभावे स्त्रियामापि किमित्याह- धृतिरन्येति- धारणं धैर्य चेत्यर्थः । "त च-भिदा विदारणमिति-- तथा च विदारणार्थे एवाङ् ! प्लवनतरणयोः" अतोऽङि- तारा ज्योतिरित्यर्थः, भवतीत्यर्थः । "
छिपी द्वैधीकरणे" अस्य-छिदा दूधी- अन्यत्र तुक्तौ इरादेशे दीर्घे णत्वे च तीणिरित्याहकरणम् । “मुजोक शुद्धी" अस्य- मजा शरीर- तोणिरिति- तरणमित्यर्थः । तथा केवलसंज्ञायामेव 45
संस्कारः । “क्षिपत् प्रेरणे" अस्य- क्षिपा प्रेरणम् । निपातनमित्याह- तथा गुहि-कुहि-वशि-वपि-तुलि10"दयि दानगतिहिंसादहनेषु च" चकाराद् गतो, दयनं : क्षपि-क्षिभ्यश्च संज्ञायामिति- "गुहौग संवरणे" अतो
दयन्ते प्राणिनोऽनयेति वा यथाक्रमं क्त्यनटोऽपवादेऽङि- 'ऽङि- गुहा पर्वतकन्दरा औषधिश्चेति, अन्यत्र तु क्तो दया अनुकम्पा । "रुजोत् भों" अस्य-रुजा रोगः।हस्य ढे तद्योगे तकारस्य धेढे पूर्वढकारलोपे दीर्घ च गृढि"चुरण स्तेये" अस्य- चुरा चौर्यम् । "प्रछत् ज्ञीप्सा- रिति, तदाह- मूढिरन्येति, संवरणमित्यर्थः । “कुहणि 50 याम्'' जीप्सा जिज्ञासा, अत: स्त्रियामङि वृति आपि च- : विस्मापने" अतोऽङि- कुहा नाम नदीति, अन्यत्र तु 15 पृच्छा प्रश्नः। एतेऽर्थविशेषे इति- एते भिदादयः । "णि-वेत्त्या०" [ ५. ३. १११. ] इत्यने स्त्रियामापि- .
अर्थविशेषे दर्शिते विदारणाद्यर्थे एवाङन्ता ज्ञेयाः, कहनेति भवति, तदाह- कहनाऽन्येति- दम्भ इत्यर्थः।। अर्थान्तरे किमित्याह-अन्यत्र-भितिः कुड्यमिति- सा "वशक् कान्ती" अतः स्त्रियामङि आपि च- वशा स्नेहहि देशं भेदयति पयंक करोति, न तु विदारयति । द्रव्यं धातुविशेषश्चति, अन्यत्र तुक्तो य्वति शस्य षत्वे 55
छित्तिश्चौर्यादिकरणाद राजापराधः इति-- नात्र तद्योगे तकारस्य टे- उष्टिरिति भवति, तदाह-उष्टि20kधीकरणं द्विधा सम्पादनम्, एवं-विच्छितिः प्रकार रन्येति-इच्छेत्यर्थः।"वपी बीजसंताने" बीजानां सन्तानः
इत्यत्रापि । वस्तुतत्त्वावधारणाय मानसो व्यापारविशेषो क्षेत्र विस्तारणम्, अत: स्त्रियामङि आपि च-वपा मेदोविचारणा, ततोऽन्यत्र ज्ञानसामान्ये लाभादौ च वित्ति-विशेषः इति, अन्यत्र तुक्तौ वृति च उप्तिरिति भवतीरित्येव ! 'मृजा शरीरसंस्कारे' इत्यत्रार्थविशेषनिर्धारण-त्याह-उप्तिरन्येति । "तुलण उन्माने" अत: स्त्रियामङि 60
सन्नियोगेन "ऋतः स्वरे०" [४. ३. ४३.] इति वृद्धच- । आपि च--तुला उन्मानम्, अन्यत्र बाहुलकात् "णि25 भावोऽपि निपातितः, अन्यत्र च माष्टिरित्येव, शोधन- वेत्त्या." [५. ३. १११.] इत्यने तोलना, "भीषि
मात्रं तदर्थः । क्षिपा प्रेरणमित्यत्र कस्यापि वस्तुनः स्था- : भूषि०"[५. ३. १०६.] इत्यद्धि च तोला, तुलयतीति नान्तरप्राप्तये नोदनमित्यर्थः, अन्यत्र क्षेपः क्षिप्तिर्वा तु तुलशब्दात् "णिज् बहुलम्०" [ ३. ४. ४२. ] इति निन्दाद्यर्थे । एवमन्यत्रापि । अर्थविशेषनिर्धारणेन सह । णिचि रूपम्। "क्षपण प्रेरणे" अत: स्त्रियामङि आपि 65
येषु कार्यान्तराण्यपि निपातनीयानि तानाह-तथा ऋ- ! च-क्षपा रात्रिरिति। "क्षि क्षये" अथवा "क्षित नि30 कृ-ह-धु-तभ्यः संज्ञायां वृद्धिश्च । "ऋ प्रापणे च" | वासगत्योः" अत: स्त्रियामङि इयादेशे आपि च-क्षिया
चकाराद् गतो, अतोऽडि "ऋवर्ण" [४.३.७.] इति 'आचारभ्रंशः । संज्ञया सह कार्यान्तरमपि निपातनीयगुणे दीर्घ आपि च- आरा शखीति- शस्त्री काष्ठ- मित्याह-तथा संज्ञायामेवरिखि-लिखि-शुभि-सिधिधीकरणोपकरणविशेषः, ऋतिरन्येति- दुःस्थितिः, गति- मिधि-गधिभ्यो गणश्चेति । रिखेर्धातूपाठेऽदर्शनादाह-70
र्वा, आङ्पूर्वस्य तु आतिः। “डुकृग् करणे" अत: स्त्रिया- रिििलखेः समानार्थः सौत्रो धातुरिति- "लिखत् 36 मङि गुणे दीर्घ आपिच-कारा गृप्तिरिति-- गुप्ति:- | अक्षरविन्यासे" पठितस्तद्वदयं रिखिरपि अक्षरविन्यासार्थः,
गोपनविशेषः, चौरादीनां निग्रहस्थानम्, अधिकरणसाधनो सोत्रश्च सूत्रपठितो न गणपाठपठित इत्यर्थः । अतः स्त्रियावाऽयम् । कृतिरन्येति-क्रियासामान्ये कृतिरित्येव । । मङि आपि च-रेखा राजिरिति- अवाको डिस्वाद