________________
श्रोसिद्धहेमचन्द्रशब्दागुशासने पञ्चमोऽध्यायः ।
[पा० १, सू० ५.]
भिरपि मुख्य कर्तर्येब, तथाहि षष्ठसर्गे वसन्तवर्णनप्रस्तावे संगतं नोऽस्तु" । संगत इति किम् ? अजरः पटः, तेनोनम्---
अजरिता कम्बलः । कर्तरीत्येव-अजायं संगतेन ॥४॥ "प्रियसखीसदृशं प्रतिबोधिता, किमपि काम्यगिरा परपुष्टया ।
श० म० न्यासानुसन्धानम्-संग०। गत्यर्थाद्
धातोः कर्तरि कर्मणि च विधीयमानतया तादृशक्तप्रत्य5 प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गना: ।
'यान्तस्य संगतशब्दस्य ग्रहरणं मा भूदित्येतदर्थ क्तप्रत्य-40 ॥८॥" इति,
यस्य भावार्थत्वं स्फोरयति—सगमनं संगतमितिगुरुमत्सरच्छिदुरया काम्यकिरा परपुटया, प्रियमखी- भावे क्लीवे क्त: मंगम इत्यर्थः । तस्मिन् कतर्यभिधेये सदृशं किमपि प्रतिबोधिता: अङ्गनाः, प्रियतमाय वपुः, । इति - तत् यत्र कतत्वेन विवक्ष्यते तत्रेति भावः । अयाचितं यथा स्यात् तथा अदुरित्यन्वयः । अत्र गुरु
"जष्च वयोहानी "इति धातुः, न जीर्यतीति निपात10 मत्सरस्य छिदुरया 'छत्र्या' इत्येवार्थः समीचीनो ब्या
नादनेन ये गुणे च-अजर्यमार्यसंगतमिति अविनश्वर 45 ख्यातश्च मल्लिनाथादिना, तथा च कर्तरि विधानं स्पष्ट
आर्यसंगम इत्यर्थः। तृजादीनामयमपवादः । कैयादिकस्य मेवास्वयमपि कविप्रयोगमुदाहरति—दोषान्धकारभि
जशो निपातनं न हटमित्युक्त जीर्यतीति । अजयशब्दस्य दुरः' इति 'हप्तारिवक्षच्छिदुरः' इति च, उभयत्र !
संगतार्थे निपातनाद् यत्र न संगतशब्दप्रयोगस्तत्रापि तदमुख्ये कतर्येव प्रत्ययसङ्गतिरिति भाव: । पच्यन्ते स्वय
घ्यारेण केवलमजर्यशब्दस्यापि प्रयोगो भवति, तादृश15 मेवेति कर्मकर्तरि केलिभे—पचेलिमा माषाः इति,
मुदाहरणमाह-."मृगैरजयं जरसापेदिष्टम्" इति, 50 अतिदिशति---एवमिति, भिद्यन्ते स्वयमेवेति कर्मकर्तरि
सम्पूर्ण श्लोकच त्यम् - केलिमे कित्त्वाद् गुणाभावे---भिदेलिमास्तण्डलाः इति,
"तस्मै विसृज्योत्तरकोशलाना, धर्मोत्तरस्तत् प्रभवे अत्र च भाष्यकृतां केलिमस्य कर्मण्येवविधानं सम्मतम्, तथा च तव्यत्तव्यानीयरः" [ ३.१.६६. ] इति सूत्र
प्रभुत्वम् । 20 तैरुतम् ....."केलिमर उपसंख्यान कर्तव्यम् --पचलिमा | मृगैरजर्य जरमोपदिएमदेहबन्धाय पुनर्बबन्ध ।"
माषा पक्तव्याः, भिदेलिमाः सरलाः, भेत्तव्याः" इति ।। | रघु० १८-७] इति ।। वृत्तिकारैश्च कर्मकर्तरि प्रयुक्तः, भाष्ये च पक्तव्या
___ धर्मोत्तरः-धर्मप्रधान: [ स नलो नाम राजा ] भेत्तव्या इति तदर्थप्रदर्शनेन कर्मणि विधानस्य स्पष्ट
उत्तरकोशलानां-देशविशेषाणाम् , तत्--[ स्वाधीन । प्रतीतेः, नहि तव्यादयः कर्मकर्तरि भवन्ति । एवं च
प्रभुत्वं, तस्मै--स्वसुताय नभसे, विसृज्य, पुनरदेहबन्धाय25 सति कर्मकर्तु : प्रतीतो प्रयोगोपाधिराश्रयणीयो बाहुलकं विदेडवला
विदेहकैवल्याय, मृगैः सह, अजयं-दृढं मंगम, बबन्धवा शरणम् । कृपच्यशब्दं व्याचष्टे ...-कृष्टे पच्यन्ते
मोक्षार्थ तपस्तप्तं वनं जगामेत्यभिप्रायः । अजयम-अविन-60 स्वयमेव-कृष्ट च्याः शालय इति ---कृष्टे कृष्टप्रदेशे ये श्वरमिति सामान्यम् , संगतं संगम इति विशेषः, सामान्यस्वयं पच्यन्ते फलन्ति ते कृष्टपच्या इत्यर्थः, अत्र कर्म- विशेषभावेनोभयोरपि प्रयोगः माधुरित्याह-सामान्यकर्तरि निपातनात् यप्रत्ययः ।। ५. १. ४. ॥
विशेषभावेन चोभयोरपि प्रयोगो भवतीति,
एतत्समर्थक प्रयोगमाह-"तेन संगतमार्येण रामाजयं 30 संगतेजर्यम् । ५. १. ५. ॥
कुरु द्रुतम्" इति, अयं भट्ठिप्रयोगः, इदं वचन हनुमता (6) त० प्र०-संगमनं संगतम्, तस्मिन् कर्तर्यभिषेये कथितम्, अस्याभिप्रायः- हे राम ! आर्येण समधिगम्येन नजपूर्वाजीर्यतेर्य प्रत्ययो निपात्यते । म जीर्यतीति-अजय- तेन सुग्रीवेण सह अजयं स्थायि संगतं द्रुतं कुरु, तेन तव मार्यसंगतम्, "मृगैरजर्य जरसोपदिष्टम्" [रघु०स०१८, तस्य चार्थ: सेत्स्यतीति । दायाय प्रयोगान्तरमाह--
श्लो०-७ ] । सामान्यविशेषभावेन चोभयोरपि प्रयोगो “अजयं संगतं नोऽस्तु" इति। पृच्छति-पंगत इति 35 भवति—"तेन संगतमार्येण रामाजयं कुरु द्रुतम्" "अजयं किमिति, उत्तरयति-अजरः पटः, अजरिता कम्बलः 70