________________
१३६
श्री सिद्धहेमचन्द्र शब्दानुशासने पश्चमोऽध्यायः ।
[ पा० २, सू० २१. ]
माणस्यापत्यमिति
भविष्यन्तीविषयेऽपि ज्ञेयमित्याह-पूर्ववदेव चेत्यादिना । यः पचति चेत्यादी न क्रिययोर्लक्ष्यलक्षणभावो विवक्षितः दिप्रदर्शनाय द्वितीयासामाधिकरण्ये उदाहरति- क्रमेण हि प्रतीयमानयोरर्थयोर्लक्ष्यलक्षणभावः स्यात् पक्ष्यन्तं पश्य, पक्ष्यमाणं पश्येति । सम्बोधने- | जन्यजनकभावो वा अत्र तु तुल्यकालतैव क्रिययोरत एव 40 हे पक्ष्यन् ! हे पक्ष्यमाण ! ब्राह्मण ! इति । | तद्द्योतकौ चशब्द प्रयुज्येते इति । स मंत्र इत्युभयत्र 5 तरादिभिन्नतद्धिते-पक्ष्यतोऽपत्यमित्यणि-पाक्ष्यतः, पक्ष्यसम्बध्यते इति द्रव्यलक्षणे न भवति, क्रियालक्षणेऽपि न इञि - पाक्यमाणि: । निन्द्यः भवति, तथाहि - कुत्रापि एकस्मिन् प्रमातरि पचनपठनपक्ष्यमाण इति पापि - पक्ष्यमाणपाशः । उत्तरपदे- योर्लक्ष्यलक्षणभावो येन गृहीतः स एवं ब्रवीतिभज्यत इति भक्तिः, पक्ष्यन् भक्तिरस्येति- पश्यद्भक्तिः । यः पचति च स पठति च । एवं पचनक्रिया लक्षणं 45 पक्ष्यमाणः प्रियोsस्य-पक्ष्यमाणप्रियः । क्रियालक्षणे- ! पठनक्रिया लक्ष्या । चादियोगाभावे तु शत्रानशौ भवत 10 जल्पिष्यन्तो ज्ञास्यन्ते पण्डिताः इति - अत्र हि । एव यथा -- पचन् पचमानो वा स पठति" इति । अनुजल्पनक्रिया ज्ञानक्रियाया लक्षणम् । क्रियाहेती - बन्धफलमाह - शकारः शित्कार्यार्थः इति- शित्कार्यअध्येष्यमाणा वत्स्यन्तीति -अत्र वसनक्रिया अध्य- विकरणादि । ऋकारो ङयाद्यर्थः इति- "अधातुदियनक्रियाया हेतुः, एषु सत्यपि एष्यत्त्वे भविष्यन्ती | हृतः” [ २. ४. २. ] इति ङीविधानार्थः, आदिपदात् 50 न भवतीति भावः । यत्र न वर्तमानत्वविवक्षा नवा "ऋदुदित:" [ १. ४. ७० ] इत्यादिना नागमादि15 एष्यत्वविवक्षा तत्र न वर्तमाना न भविष्यन्ती नवा संग्रहः ॥ ५. २. २०. ॥ शत्रानशावित्याह- सवेष्यतोरभावे तु वः पतेति । बहुलाधिकारात् शत्रानशोः क्वचित् प्रवृत्तिमं भवतीत्यप्रवृत्ति दर्शयति- द्रव्यगुणयोर्लक्षणं, हेतुहेतुमद्भावद्यो - त० प्र०—माङयुपपदे आक्रोशे गम्यमाने सति तौतके त्यादियोगे च न भवतीति । यः कम्पते । शत्रानशौ प्रत्ययौ भवतः, बहुवचनावसत्यपि । मा पचन 55 20 सोऽश्वत्थः इति - अत्र हि कम्पनं लक्षणं भवतीति । वृषलो ज्ञास्यति मा पचमानोऽसौ मर्तुकामः,
!
तौ माड्याक्रोशेषु । ५. २. २१. ॥
"मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः शिशुपालवधे, सर्ग - २ ]
[
तेनाश्वत्थो लक्ष्यते, न तु तत् क्रियाविषयम्, किं तर्हि ? | द्रव्यविषयम्, अश्वत्थरूप द्रव्यविषयत्वात् । यत् तरति तल्लघु इति - अत्र तरणेन लघुसंज्ञको गुणो लक्ष्यत इति गुणविषयं तत् न तु क्रियाविषयम्। हन्तीति पलाय25 ते, वर्षतीति धावतीति- अत्र यद्यपि हननवर्षणाभ्यां पलायनधावनक्रिये लक्ष्येते, तथापि शत्रानशौ न भवतः । हनिष्यतीति नश्यतीति-अत्र हननक्रिया नशनक्रियायां श० म० न्यासानुसन्धानम्--तौ० । सतीत्यनुवर्तत हेतुरिति हेतुहेतुमद्भावः । पचत्यतो लभते इति - अत्र इति भूतादौ न स्यादित्याशङ्कामपनेतुमाह - बहुवचनापचनक्रिया लाभक्रियाया हेतुः । करिष्यतीति व्रजतीति ! दसत्यपीति- बहुवचनस्य सर्वकालिकाक्रोशव्याप्त्यर्थं 65 30 अत्र करणक्रिया व्रजन क्रियायां हेतुरिति हेतुहेतुमद्भावकत्वात्, ये केचन वर्तमानेऽवर्तमाने वा आक्रोशास्तेषु
शानशोरनुवृत्तावपि 'तो' ग्रहणमवधारणार्थम्, तेनात्र 60 विषये असरूपविधिनाप्यद्यतनी न भवति । भवतीत्यपि कश्चित् ।। २१ ।।
विज्ञेयः । विजयतेऽतः पूज्यते इति अत्र विजयक्रिया | सर्वेषु शत्रानशौ भवत इति भावः । उदाहरति--मा पचन् पूजने हेतुः । क्रियालक्षणेऽपि क्वचिन्न भवतीत्याह । वृषलो ज्ञास्यतीति- माङ् निषेधे, वृषलो दासजातिः, क्रियाया अपि लक्षणे चादियोगे न भवतीति । | 'पचन्' इति शतृप्रत्ययान्तः, भूतकालिकपचनाभावविशिष्टो तदुदाहरति यः पचति च पठति च स चैत्रः, वृषलोऽग्रे ज्ञास्यतीति प्रयोगार्थः। मा पचमानोऽसौ मर्तु - 70 35 योऽधीते चास्ते च स मैत्रः इति । अत्र लघुन्यासे- कामः इति - पचमान इत्यानस्प्रत्ययान्तः, मतु कामो यस्य स मर्तुकामः, "तुमश्च मनः कामे” [ ३.२.१४०. ]
इत्थम् - "चादियोगे न भवतीति-न केवलं द्रव्यगुण
योर्लक्षणे चादियोगे सति क्रियाया अपि लक्षणे न भवति । इति मलोपः भूतकालिकपचनाभावविशिष्टोऽसी मरणे
॥। १॥