________________
श्रीसिदहेमचन्द्रशब्दानुशासने पञ्चमोऽध्यायः।
[पा० २, सू० २०.]
-
. तत् समीक्ष्य प्रयुजीत गच्छतीत्यविचारयन् ॥ येषां ते, अस्तीति निश्चिन्वन्ति । अस्माकं च तादृशकाल
क्रियारम्भे यो हेतु: प्रयोजकं फलं, तदर्थ फलार्थ, त्रयप्रत्यक्षीकरणरूपसामर्थ्याभावादनुमानमेव शरणम्, यद् विचेष्टितं यो व्यापारः क्रियासमूहरूपः, तत् समीक्ष्य यतः सूक्ष्मो भावोऽनुमितेनानुमानेनैव गम्य इति । एवं च 40 तदनुकूलत्वेन बुद्धिविषयीकृत्य, बुद्धिपरिकल्पितस्य क्रियाया वर्तमानत्वस्याप्रत्यक्षत्वेऽप्यनुमानेनैव तस्या वर्त5 क्रियासमूहस्य बुद्धिकल्पितमेव वर्तमानत्वमादाय गच्छती- मानत्वव्यवहार इति शम् ।। ५.२.१६॥ ति प्रयोगं कुविकल्पशङ्काकलङ्करहितं कुर्वीतेति । सोऽयं घट इत्यादिप्रत्यभिज्ञानात् क्षणभङ्गनिरासे कृते देवदत्त
| शत्रानशावेष्यति तु सस्यौ । ५: २. २०. ।। स्य देशान्तरप्राप्तिरूपं गमनं निर्हेतुकं न सम्भवति, त० प्र०–सत्यर्थे वर्तमानाद् धातोः शत्रानशौ प्रत्य
अतो देशान्तरप्राप्तिरूपं फलमेव तस्या निमित्त भवि- | यो भवत, एव्यति तु- एष्यन्मात्रे भविष्यन्तीविषयेऽयं, 45 10 तुमर्हति, तां गमनक्रियामाश्रित्य गच्छुतीति प्रत्ययोऽबा । सस्यौ-स्यप्रत्ययसहितौ शत्रानशी भवतः। स्योऽपि प्रत्य
धित' उपपद्यत इति क्रियाया वर्तमानत्वमवगम्यते । वर्त- । यत्वाद् धातोरेव । पान, यान्तो, यान्तः शयान:शयानो, मानस्वाभावे च भूतभविष्यतोरप्यभावप्रसङ्गः, वर्तमान | शयानाः; निरस्यन्, निरस्यमानः; पचन्, पचमानः । एव हि भूतत्वं भविष्यत्त्वं च प्रतिपद्यते । तत्रानेकक्षण- | एकविषयत्वाद वर्तमानाऽपि- याति, यातः. यान्ति;
समूहात्मक क्रियाप्रबन्धरूपं बुद्धचा संकल्प्य गच्छती- एवं सर्वत्र । तथा- सन, अस्ति; अधीयानः, अधीते; 50 15 त्यादि प्रयुज्यत इत्यर्थः । एवं वास्तववर्तमानक्रियाभाव- विद्यमानः, विद्यते; जह्वत, ग्रहोति; विवन देत्ति; जानन्
मङ्गीकृत्यानुमितबौद्धसमूहरूपक्रियां तद्वर्तमानत्वं च । जानाति ब्राह्मणः। तथा तरादौ प्रत्यये- पचत्तरः, बौद्धमङ्गीकृत्य प्रयोगानुपपायेदानी वास्तववर्तमानक्रियां | पचत्तमः, पचतितरी, पचतितमाम् । पचद्रूपः, पचतितत्तत्क्षणवतिनी योगिप्रत्यक्षप्रमाणिकामाश्रित्य समाधत्ते | रूपम् । जल्पत्कल्पः, जल्पतिकल्पम् । पश्यद्देश्यः, पश्यति
-'अपर आह-अस्ति वर्तमानकाल इति । आदित्यगतिव- देश्यम् । पठशीयः, पठतिदेशीयम् । एवं-पचमानतरः, 55 20 नोपलभ्यते । अपि चात्र श्लोकमुदाहरन्ति
पचमानतमः, पचतेतरी पचतेतमामित्यादि । द्वितीया"बिसस्य बाला इव दह्यमाना,
चन्तपदसामानाधिकरण्य-संबोधन-तरादिजिततद्धितप्रत्य' न लक्ष्यते विकृतिः सन्निपाते।
योत्तरपद-क्रियालक्षण-कियाहेतुषु वर्तमानाया अन्वअस्तीति तां वेदयन्ते विभावा:,
यायोगात् शत्रानशादेव-पचन्तं पचमानं पश्य, पचता । सूक्ष्मो हि भावोऽनुमितेन गम्यः ।।" इति । पचमानेन कृतम्, पचते पचमानाय देहि पचत: पचमा-60 25 अयमाशय:--क्रियायां त्रिक्षणावस्थायित्वेन वर्तमान- | नाद भीतः, पचत: पचमानस्य स्वम, पति पचमाने
कालो भवितुमर्हति, किन्त्वादित्यस्य गतिवत प्रत्यक्षेण नो- | गतः, संबोधने-हे पचन ! हे पचमान || तराचन्यत. पलक्ष्यते, क्रियाप्रत्यक्षत्वाभिमानिनो यथातिदूरत्व वशात् । द्धिते-कुर्वतोऽपत्यं कौवंतः, पाचतः, वैक्षमाणिः, कुर्वसूर्यस्य विद्यमानाऽपि गतिः प्रत्यक्षेणोपलब्धमशक्यत्वा-त्राशः, पचत्पाशः कुर्ववरः, पचचरः। उत्तरपदे
दनुमेयैव भवति, तथाऽतिसूक्ष्मकालावच्छिन्नत्वादेकवक्ष- | मज्यत इति भक्तिः, कुर्वन भक्तिरस्य-कुर्वक्तिः कुर्वा-65 30 णावच्छिन्नक्रियाऽप्यनुमेयैवेति । ननु कार्येणोत्तरदेशसंयो- | गभक्तिः; कुर्वस्प्रियः, कुर्वाणप्रियः; बुवन्माठरः, ब्रुवाण
गादिना एककक्षणवत्यंतिसूक्ष्मवतमानक्रियायाः कथमन्- | माठरः। क्रियाया लक्षणं ज्ञापकं चिह्नम्, तत्र-तिष्ठन्तो. मानमत आह-अपि चात्र श्लोकमुदाहरन्तीति । बिसे । ऽनुशासति गणकाः, शयाना भुझते यवनाः, बहुषु मूत्रदह्यमाने दह्यमाना अपि बिसस्य वालाः प्रत्यक्षं दह्यमा- | यत्स कत्र इति पृष्टः कनिदाह- यस्तिष्ठन् मूत्रयति,
नत्वेन नावसीयन्ते, किन्तु बिसान्तर्गतत्वाद् बिसदाहे एवं-यो गच्छन् मक्षयति, यः शयानो भुङ्क्ते, योऽधी-70 35 तेषामपि दाहोऽनुमानेन प्रतीयते । तथा कारकसन्निपाते। यान आस्ते । तथा यः पठन पचति स मैत्रः, एवं-यः
एकैकक्षणग्रहणे क्रियावेशलक्षणा विकृतिः प्रत्यक्षेण न पचन पठति योऽधीयान आस्ते, य आसीनोऽधीते । तथा गृह्यते, किन्तु तां त्रिभावा:- त्रिषु कालेषु भावो भावना "फलन्ती वर्धते द्राक्षा, पुष्प्यन्ती वर्द्धतेऽब्जिनी।