________________
१२४
श्रीसिखहेमचनशब्दानुशासने पचमोऽध्यायः ।
[पा०२, सू० १३. ]
-
य: स युगान्तःप्रच्छयः। हे शश्वति च प्रयुज्यमाने, युगान्तः- : "इतिह स्माहुराचार्याः" इति । प्रकृते च यथासम्भवं प्रष्टव्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोझ-- | योजना कार्या। 'शश्वत्'शब्दो नैरन्तर्ये पूनःपुनरर्थे चेति स्तनी परोक्षा च विभक्ती भवतः। इति हाऽकरोत, इति । शब्दस्तोममहानिधिः, शश्वता योगे हस्तन्याम्ह चकार, शश्वदकरोत्, शश्वञ्चकार । प्रच्छये-किमग- | शश्वदकरोदिति, परोक्षायां तु-शश्वञ्चकारेति 1 40 5 च्छस्त्वं मथुराम, किं जगन्थ त्वं मथुराम् । ह-शश्वद्- | प्रच्छ, हस्तन्याम्-किमगच्छस्त्वं मथुरामिति, युगान्तःप्रच्छच इति किम् ? जघान कंसं किल बासुदेवः। परोक्षायां तु-कि जगन्थ त्वं मथुरामिति-मथुरागमनं वेत्येव कृते भूतानघतनमात्र भाविन्या हस्तन्या: पक्षे
हि न युगतो दूरवति, आसन्नस्यैवात्र पृच्छाविषयसिद्धौ ह्यस्तनीविधानं स्मृत्यर्थयोगेऽपि शस्तन्येव यथा स्वात्, ततोऽधिकदिनस्थस्य विषयतायां तु परोक्षव
स्यान भविष्यन्तीत्येवमर्थम्, तेन स्मरसि मित्र ! कश्मी- स्यात् । पदकृत्यं पृच्छति-ह-शश्वद्-युगान्तःप्रच्छच 45 10 रेवितिहाध्यमहि, अभिजानासि चैत्र ! शश्वदध्यमहि, । इति किमिति, उत्तरयति -जघान कंसं किल
इत्यादि सिद्धम् । क्रियान्तराकाङ्क्षायां तु ह-शश्वत्- वासुदेवः इति-कंसवधोऽत्र पृच्छयमानः, स प्रयोग एव न संभवतीति नोदाहियते ॥ १३॥ ! चेदानोंतनप्रयो करपेक्षया न युगान्तर्वी ततः पूर्वमेव
वृत्तत्वात्, .एवं न । हेन नवा शश्वता योग इति नास्य श० म० न्यासानुसन्धानम्-ह-शस्वद्। सूत्रे !
प्रवृत्तिरिति परोक्षव भवति । सूत्रस्योभयविभक्तिविधा-50 पठितं युगान्तःप्रच्छयशब्दं व्याचष्टे--पञ्चवर्ष
यकत्वं समर्थयति-वेत्येव कृते इत्यादि-विकल्पेन 15 युगमिति--सन्ति बहनि युगपरिमाणानि स्वस्वमतानु
मता- परोक्षाविधाने हि पक्षेऽनद्यतनभूतार्थभाविनी ह्यस्तनी सारं कल्पितानि पूर्वेः, तत्रहेष्टं युगपरिमाणं पञ्चवर्षमित- विभक्तिः स्यादेवेति सिद्धस्य विधानं नियमार्थमेव, मेव, पञ्च वर्षाणि परिमाणमस्येत्यर्थे विहितस्य प्रत्ययस्य : नियमेन च योऽर्थो लभ्यते तमाह-स्मृत्यर्थयोगेऽपि लुपा पञ्चवर्षमिति रूपं निष्पद्यते, तस्यान्तर्मध्यमिति- : दास्तन्येवेति- 'अयदि स्मृत्यर्थे भविष्यन्ती" [५.05
मध्यत्वं च तदन्तर्गतत्वमेव, न तु समानाद्यन्तान्तराल-। २.६.] इति सूत्रेण स्मृत्यर्थयोगे भूतानद्यतने भविष्यन्ती 20 वतित्वम, तत्र पच्छचते यः स इति--तत्र स्थितेषु । विजिता सा च शस्तन्या अपवाद इति विना नियम साधनादिषु विषये यः पृच्छयत इत्यर्थः, स तु भूतार्थस्य माचार
च । सा वारयितं न शक्यते इति भावः । नियमफलमाह--- विशेषणम् । हस्तमी परोक्षा चेति- यद्यपीदृशे ! तेन 'स्मरसि मित्र! कश्मीरेष्वितिहाध्येमहि, विषये परोक्षाया एव प्रवृत्तिस्तथापि विधानसामर्थ्यादु- | अभिजानासि चैत्र! शश्वदध्यमहि' इत्यादि 60
भयं भवतीति भावः। इति हाऽकरोदिति हस्तनी, सिद्धमिति–नियमबलादिह भविष्यन्ती प्रबाध्य 25 इतिह चकारेति परोक्षा, अत्र 'इति' 'ह' इत्यव्ययद्वयं . शस्तन्येव भवतीति भावः। ननु यथा “अयदि
तत्र 'इति' शब्द: "हेती, प्रकाशने, निदर्शने, प्रकारे | स्मृत्यर्थे " इति भविष्यन्त्या बाध उदाहृतस्तथाऽऽअनुकणे, समाप्ती, प्रकरणे, स्वरूपे, सान्निध्ये, विवक्षा- काङक्षायां "वाकाक्षायाम्" [५. २.१०.] इति नियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायाम्, परामर्श भविष्यन्त्या अपि बाध उदाहरणीयः, सच नोदाहृत 65
माने, इत्यमर्थ, प्रकर्षे उपक्रमे च" इति शब्दस्तोममहा- इति त्तिकारस्य न्यूनतेत्याशङ्कायामाह-क्रियान्तरा30 निधिः, तत्रैव च 'ह'शब्द: “पादपूरणे, सम्बोधने, काइझायां तु ह-शश्वत्प्रयोग एव न सम्भवीति
नियोगे, क्षेपे, निग्रहे, निन्दायाम्. प्रसिद्धौ च" इति, नोदाहियते इति, अयमाशयः–'ह-शश्वत्'शब्दो 'इतिह' इत्यव्ययसमुदायो वा, स चोपदेशपरम्परायाम, स्वभावतोऽर्थान्तरानाकाक्षे परिपूर्णे वाक्ये प्रयुज्यते यथा-अत्र वटे यक्ष इत्युपदेशपरम्परव, न तु केनापि इति क्रियान्तराकाङ्क्षवाक्ये तत्प्रयोगस्यासम्भव इति 70
ष्ट्वा तथा कथितमिति शब्दस्तोममहानिधिः. अभिधा- तदर्थकोदाहरणाक्तिः । तथा च तत्र ह-शश्वत्प्रयोगे 35 नचिन्तामणौ तद्वत्तो चेत्यम्-'इतिह स्यात् सम्प्रदाये" नाकाङ्क्षा, अनाकाङ्क्षायां च न तत्प्रयोग इति तत्र
इति । वृत्तं जिहीते-इतिह, अव्ययसमुदायो वा, यथा-- स्वभावत एव ह्यस्तनी स्यादिति । "कंग करणे" इति