________________
बृहद्वृत्ति बृहन्न्याससंवलिते
[पाद-२, सूत्र. ५२-५३ ]
स्य-आग्नेयः स्थालीपाकः । पूर्वेण सिद्धे नियमाथं वचनम्, श्यनेय इत्यादौ न भवति । शेन्या अपत्यं--श्यनेयः, तेन-यनेयः, रोहिणेयः, अत्र पूर्वेणापि पुंवभावो न | रोहिण्या अपत्य---रौहिणेयः इति--- पूर्वत्र "द्विस्वरादनद्याः” भवति ॥५२॥
[ ६. २. ७. ] इत्येयण परत्र च "ड्याप्त्यूङः" [ ४. १. ७०.] इत्येयम्, अत्र हि पूर्वसूत्रेण पुंवत्त्वे 'श्यतेयः, 4
रोहितेयः' इति रूपे स्याताम्, तदाह-अत्र पूर्वेणापि पुंवश०म० न्यासानुसन्धानम्--राय० । अत्र पूर्वसूत्रात् । दावोन भवतीति । अदं विचार्यते एये एवाग्नायोशब्दः 5 'णितद्धितयस्वरे''जातिश्च' इति च नानुवत्ततेप्रयोजनत्वात्, पवदित्येव विपरीतनियम एवं कूतो नाश्रीयते, तथा सति केवलं परतः स्त्रीत्येवानवर्तते । यद्यपीह वृत्तौ तद्धिते एय |
मलिततया निधप्रकरण एवप्रत्यये' इत्युक्तम्, तथा च तद्धितांशमात्र पूर्वसूत्रादनुवृत्तमिति
अनेये" इति, अथवाऽत्रैव "आग्नेयः" इति निपात्यताम्, तच्च 48 प्रतीयते, तथापि तदव्यावर्तकत्वादनावश्यकमिति स्वभाव-निपातनं नियमार्थ भविष्यति, एये एवाग्नायीशब्दस्य पुवत्वं सिद्धत्वेनैव निर्दिष्टम्, एयप्रत्ययस्य तद्धितेष्वेव पाठात्, तत्र
नान्यत्रेति, तदुभयमकृत्वा "एयेऽग्नायी" इति करणेन विप10 तद्धिते' इति विशेषणस्याकिञ्चित्करत्वात् । अग्नाय्ये
रीतनियमाभावविज्ञानात्, तेन-अग्नाय्य हितमित्यर्थे ईये वेति--एवकारोऽन्यस्याः परतः स्त्रिया एये-पुंवत्त्वव्यावत
'जातिश्च०" [३. २. ५१.] इति पुंवद्भावे-अग्नीय इति नार्थः तल्लाभोपायश्चाने वक्ष्यते । अग्नेः स्त्रीत्यर्थे धवयोगे
रूपं भवति, अन्यथा ( विपरीतनियमाश्रयणे) अग्नायीय 50 "पूतऋतु-वृषाकप्यग्नि-कुसित-कुसीदाद च" [२० ४० ६०] |
| इति स्यात्, अत आचार्येण विपरीतनियमो न स्वीकृतः । इति डीः, अन्तस्यैः, आयादेशे चाम्नायीति रूपम, तस्या
।। ३.२.५२ ॥ 15 अपत्यमित्यर्थे "कल्यग्नेरेयण" [६.१.१७.7 इत्येयणि,
अनेन पुबद्भावे आदिवृद्धौ च--आग्नेयः इति रूपम् ।। एवं देवतार्थेऽपि स एव प्रत्यय इत्याह--अग्नायी देवताऽ- नाऽप्-प्रियादौ । ३. २. ५३ ॥ स्येति अस्य-स्थालीपाकस्य, गव्यदुग्धेनौदनं स्थाल्या पच्यते.
त०प्र०-पूरण्यपप्रत्ययान्ते स्येकार्थे उत्तरपदे प्रियादौ तद्विधानं गह्यसूत्रादौ विस्तरशः प्रतिपादितम्, सच स्थाल्या-च परे परतः स्त्री बन्न भवति । अप-कल्याणी पञ्चमी 55 20 पाको देवताविशेषमुद्दिश्याग्नौ हूयते, तत्र योऽग्नायीमु
नायामु । आस-कल्याणीपञ्चमा रात्रयः, एवं-कल्याणीदशमाः द्दिश्य दीयते [हूयते ] असौ--'आग्नेयः' इत्युच्यते ।
'पूरण्यबन्तस्य ग्रहणादिह' पुवद्भावो भवत्येव-बह्वय ऋचो यद्यपि आग्नेयीशब्दः स्वत एव स्त्रीलिङ्गो न तु विशेष्यव
यस्य स-बहचश्चरणः । प्रियादि-कल्याणी प्रिया अस्यशात, तथापि धवयोगनिमित्तत्वादस्य परतः स्त्रीत्वमक्षतमेव, ।
कल्याणीप्रियः, एवं-भव्याप्रियः भव्यामनोज्ञः, प्रियाकल्यापरत: स्त्रीत्यस्य विशेष्यवशादित्युपलक्षणमात्र नियतस्त्री
गोकः, प्रियासुभगः, कल्याणीदुर्भगः, कल्याणीस्वः, प्रिया- 60 कर लिङ्गशब्दव्यावर्तनाय, यद्यप्यग्नायीशब्दोऽपि नियतस्त्रीलिङ्ग क्षान्तः, दर्शनीयाकान्तः, प्रियावामनः वर्शनीयासमः, प्रियाएव, तस्य पुसि रूपाभावात्, तथापि तस्याग्निशब्दप्रकृतिक
सचिवः, प्रियाचपलः, प्रियाबालः, कल्याणीतनयः, कल्याणीत्वादस्त्येव पुस्यपि रूपमिति न परतः स्त्रीत्वहानिः, अग्नि
दुहितकः, कल्याणीभक्तिः, गिरितनया भक्तिरस्यशब्द एव हि धवयोगरूपनिमित्तवशात् स्त्रियां प्रयुज्यत गिरितनयाभक्तिः।
इत्यग्नित्वारोपेणैव तत्राग्निशब्दप्रयोग इति वैयाकरणानां कथं दृढभक्तिः स्थिरभक्तिः परिपूर्णभक्तिरित्यादि ? 65 को सिद्धान्तात, स्पष्टं चेदं "स्त्रियाः पवत्" [ ६. ३. ३५.] | वढं भक्तिरस्येत्येवमस्त्रीपूर्वपदस्य विवक्षितत्वात् । अप्रिया
इति सूत्रे उद्योते । अग्नाय्येवेति नियमो वृत्ती प्रदर्शितस्तस्य । दाविति किम् ? कल्याणी पञ्चमी अस्मिन्-कल्याणपञ्चकथं लाभ इत्याह-~-पूर्वेण सिद्धे नियमार्थं वचनमिति-- मोकः पक्षः, कल्याणी प्रमाणी येषां ते-कल्याणप्रमाणाः। अग्नायीशब्दस्य पूर्वोक्तदिशा परतः स्त्रीत्वे एयस्य स्वरा-१प्रिया २ मनोज्ञा ३ कल्याणी ४ सुभगा ५ दुर्भगा ६ स्वा
दितद्धितत्वेन "जातिश्च णितद्धितयस्वरे" [३, २. ५१.]। ७क्षान्ता ८ कान्ता ९ वामना १० समा ११ सचिवा 70 २इति सूत्रणव पुंवद्धावः सिद्ध एवेति सिद्धे सत्यारभ्यमाणो | १२ चपला १३ बाला १४ तनया १५ दुहित १६ भक्ति
विधिनियमार्थ:- इत्यानाय्येव एये पंवद भवति नान्य इति | इति प्रियादिः । वामेत्यप्यन्ये-प्रियावामः॥५३॥