________________
[पाद-२, सूत्र-११-१२]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोध्यायः ।
१३
15
च पुनः स लुप्यतामिति शङ्कयम्, पूर्वसूत्रप्राप्तस्यानेन निषेधः, मित्याख्यायते, मन्त्र-ब्राह्मणयोर्वेदनामधेयमिति प्रसिद्धः, तथा सच समासनिमित्तैकार्थ्यमाश्रित्य तद्धितनिमित्तैकार्थ्यमाश्रित्य | च ग्रन्थविशेषपरः एव ब्राह्मणशब्द इह गहीत इति भावः । वा भवतु, तत्र न पुनः शास्त्रव्यापारप्रयोजनमित्याश्रयणात् ।। ब्राह्मणं स्वरूपतो न शंसति किन्तु तस्माद् ग्रन्थात् कमपि विषय- 40 अथवाऽस्तु तद्धितनिमित्तमैकार्य किन्तु नैतदन्तर्गतो उसिस्त
मादाय शंसति योऽसौ ब्राह्मणाच्छंसी ऋत्विग्विशेषः, तस्य हि निमित्तमित्यकार्यनिमित्तत्वाभावेन पुनलप: प्राप्तिरेव नेति तादृशं व्रतं यज्ञकाले श्रुतमिति "व्रताभीक्ष्ण्ये" [५.१. १५७.] कुतः पुनः प्रतिषेधावश्यकता। किञ्चानेन केवल डसेरेव | इति णिन् । दीक्षितस्तु-ब्राह्मणे [ग्रन्थे विहितानि शस्त्राणि लपो निषेधे द्विवचनान्तेन विग्रहे स्यादेर्लप् स्यादेवेति स्तोक-उपचाराद ब्राह्मणानि, तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विमुक्त इत्येव तत्र प्रयोग इति न भ्रमितव्यम्, इसिमात्रस्य विशेषः, द्वितीयार्थे पञ्चमी उपसंख्यानादेव [निपातनादेव] लपो निषेधेनाचार्यस्य द्विवचनान्तेन सह समासो न भवतीत्य
इत्याह। तत्र 'प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं स्तोत्रम्, 10 त्रैव तात्पर्यावधारणात; तथा च स्तोकाभ्यां मुक्त इत्यादि
अप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं शस्त्रम्' इति याज्ञिविगढे वाक्यमेव तिष्ठति न समासोभवति, स्पष्टं चेद काशिका- कानां सम्प्रदाये व्यवहारः। तथा च ब्राह्मणशब्द इह ब्राहाणदौ। असत्त्व इति किमिति--सीदतोऽस्मिल्लिङ्गसख्य इति ग्रन्थप्रतिपादितस्तोत्रविशेषपरः, तस्य च शंसनक्रियाकर्मत्व. सत्वं द्रव्यम, तथा च गुणोपसर्जनाः स्तोकादयः सत्त्ववचना । मिति द्वितीया विभक्तिरेवोचिता, तथापि प्रकृतनिपातनपर-50 भवन्ति, तेभ्यश्च नासत्त्वे इसिविधीयते, ततश्च स्तोकाद्
| सुत्र निर्देशादेव द्वितीयार्थे पञ्चमी भवति । स्वमते च आदाविषाद भयमित्यादितात्पर्येण विषादिपरात् स्तोकशब्दाद् भय
येति क्रियापदमध्याहृत्य तां क्रियामपेक्ष्यापादानत्वं साधयतिशब्दयोगे पञ्चमी भवति, तदन्तस्य च समासे सतिनानेन लपो
| उपात्तविषयमेवेति--उपात्ता समीपोच्चारिता क्रियेव विषयो निषेधः। एवं स्तोकापेतः इत्यत्रापि स्तोकशब्दः स्तोकत्व
यस्य तथाभूतम्, आदायेति क्रियानिरूपितमेवेत्यर्थः, आदानं हि गुणोपसर्जनद्रव्यवचन एवेति तत्रापादानपञ्चम्या समासे
नानेन लपो निषेध इति । उत्तरपदानवत्ति सार्थकयति-- यस्माद भवति तत् तस्यापादानं विश्लेषस्य सत्वात । एता20 उत्तरपद इत्येवेति। निर्गतः स्तोकादिति---अत्र हि स्तोक- दृशमपादानं क्व प्रसिद्धमिति शङ्कामुदाहरणेन हरतिभा
कुसूलात् पचतीति-कुसूलादुद्धृत्य तण्डुलं पचतीति विवक्षाशब्द एवोत्तरपदमिति तस्योत्तरपदपरत्वाभावान्न पञ्चम्या लुपः प्रतिषेधः, 'असत्त्वे' इत्यस्यानुक्तौ तु सर्वविधङसेलुंब-! यामुद्धरणक्रियाविषयमपादानं यथा भवति तथैवेति भावः ।
लबभाव एव विधेयो निपातनाश्रयणमनर्थमित्याशङ्कायामाहनेन प्रतिषिध्येतेत्युक्तप्रकारेषु सर्वत्र स्तोकाद्भयमित्याद्येव रूपं स्यात, नहि तदिष्टमित्यसत्त्वे इत्यावश्यकमिति ।।३. । निपातनस्यष्टविषयत्वादिति-निपातनेन हि तस्य लक्ष्यस्येष्ट ।
विषयत्वं विज्ञायते, तथा च ऋत्विग्विशेषपरत्वे एव ब्राह्मणा25 २. १०.
च्छंसिन-शब्द: प्रयोक्तव्योऽन्यत्र उसेलबेव भवति, यथा-- ब्राह्मणाच्छंसी ॥३॥२॥११॥ ब्राह्मणशंसिनी स्त्रीति, स्त्रिया ऋत्विक्कनिहत्वमिति
ताद विशेषाभावबोधनायैव स्त्रीलिङ्गप्रयोगः, पुंस्यपि तदत० प्र०-'ब्राह्मणाच्छंसोइत्यत्र डसेलबभावो निपात्यते । विषये लुब् भविष्यत्येवेति क्षेयम् ॥३. २. ११॥ 65 ब्राह्मणाद् ग्रन्थादादाय शंसति-प्राह्मणाच्छंसी, ब्राह्मणाच्छसिनौ , ब्राह्मणाच्छंसिनः, रूढिवशादृत्यिग्विशेष उच्यते।
ओजोऽञ्जःसहोम्भस्तमस्तपउपात्तविषयमेव तदपादानं, यथा--कुसूलात् पचति । निपातनस्येष्टविषयत्वात्विग्विशेषादन्यत्र लुप भवति--ब्राह्मणशंसिनी
सष्टः । ३. २. १२॥ स्त्री॥ ११ ॥
त०प्र० एभ्यः परस्य टस्तृतीयैकवचनस्योत्तरपदे परे लुबु श०म० न्यासानुसन्धानम् -ब्राह्मणा । एकलक्ष्यमात्र- । भवति । ओजताकृतम्, अञ्जसाकृतम्, सहसाकृतम, विषयत्वात् सूत्रस्य निपातनपरत्वमेवेति प्रतीतावपि प्रकरण- | अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम्: तपसाप्राप्तम् । 70 35 परिशुद्धयर्थं विधेयांशमाह-उसे बभावः इति । प्रयोगार्थ- कथं "सततनशतमोवृतमन्यतः" इति [किराते] ? उत्तरपदस्य .
माह-ब्राह्मणाद् ग्रन्थादिति-वेदोक्तानां मन्त्राणां कर्मसु संबन्धिशब्दत्वाद् यत्र पूर्वपदीभूतस्तमःशब्दरतत्रायं निषेषः, विनियोगप्रतिपादकः कर्मस्वरूपबोधकश्च वेदभागो ब्राह्मण- ' यत्र तु पदान्तरेण समस्तस्तत्र न प्रतिषेधः । ट इति किम् ?
30