________________
[पाद-२, सूत्र-११९-१२१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
११७
-~
-
~.............
तदन्तविधिरिति अषष्ठचन्तादतृतीयान्ताच्चेत्यर्थलाभः । दिति चानुवर्तत एव, अन्यादित्यस्य विशेषणतर्यकयोगनि- 35 उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणमिति निषेधस्तु | दिष्टत्वेन सहैवानुवृत्ति-निवृत्त्योर्युक्तत्वात्, तदाह--अषष्ठी
प्रत्ययग्रहणे तदन्तग्रहणम् इति न्यायप्राप्तस्यैव तदन्त- तृतीया तादिति । यथायोगं प्रथमाद्यन्तत्वेन विग्रहवाक्यानि ग्रहणस्य, साजात्यात्, न तु विशेषणत्वप्रयुक्ततदन्तग्रहण- प्रदश्योदाहरति--अ-या आशीरिति । आस्थित-शब्दस्य स्येति विज्ञेयम् । दोऽन्तो भवतीति अर्थादन्यशब्दस्यैवान्तः, ! क्रियाशब्दत्वेन सम्भवति द्वितीयान्तेनापि विग्रहवावयमिति सप्तमीश्रुत्या “सप्तम्या पूर्वस्य” [ ७. ४. १०५ ] इति परि- तदाह--अन्यमास्थितः इति । स्पष्टान्यन्यान्युदाहरणानि 40 परिभाषासहकारात् । उदाहरति---अन्यश्चासावथेश्चेति-॥३. २. १२०॥ प्रथमान्तस्योदाहरणमिदम्, विशेषणसमासः, अनेन दागमः ।
द्वितीयान्तस्यार्थशब्देन सह विग्रहासम्भवः, तृतीयान्तस्य 10 पर्यदस्तत्वमेवेति चतुर्थ्यन्तेन विग्रहे उदाहरति----अन्यरमै. ईय-कारके ॥ ३. २.१२१॥
इदम इति नित्यसमासत्वादस्वपदविग्रहः । पञ्चम्यन्तेन सह त०प्र०-पथग्योगावषष्ठीततीयादिति निवृत्तम्, अन्यविग्रहासम्भवः, षष्ठ्यन्तस्य पर्युदस्तत्वमिति सप्तम्यन्तेन शब्दादीये प्रत्यये कारकशब्दे चोत्तरपदे दोऽन्तो भवति। विग्रहमाह----अन्यस्मिन्नर्थः इति । पदकृत्यमाह--अषष्ठी
अन्यस्यायम्-अन्यदीयः, गहावित्वादीयः; अन्यस्मै हितम्- 45 तृतीयादिति किमिति--तदन्तस्यापि विकल्पेन दागमो |
अन्यवीयम; अन्यस्यान्यन वा कारक:-अन्यत्कारकः, अन्यः विधीयतामिति भावः । षष्ठयन्ततृतीयान्तेन विग्रहे नेष्यते
कारक:-अन्यत्कारकः; अन्यत्कारिका ॥ १२१॥ दरगम इति तद्वारणाय तद्वर्जनमावश्यकमित्याह प्रत्युदाहरणमुखेन अन्यस्यार्थः, अन्येनार्थः इत्यादि । ३. २. ११९॥
श० म० न्यासानुसन्धानम्-ईय० । पूर्वतरं सूत्र
मनुवर्तते वाग्रहणरहितम्; तत्राषष्ठी-तृतीयादित्यस्याआशीराशास्थितास्थोत्सुकोति- प्यनुवृत्तिः संभाविता एकयोगनिर्दिष्टत्वादिति तदननुवृत्ति रागे ॥ ३. २. १२०॥ साधयति-पृथग्योगादषष्ठी-तृतीयादिति निवृत्तमिति
ईयस्य षष्ठय] विधानात कारकस्य तृतीयान्तेनापि विग्रहे. 20 त० प्र०-वेति निवृत्तम् पृथग्योगात् । अषष्ठी
ऽन्यस्य दागमदर्शनाल्लक्ष्यकचक्षुषा आचार्येण तदर्थमेव तृतीयान्तादन्यशब्दाद् आशिस् आशा आस्थित आस्था उत्सुक
पृथग्योगोऽयमारब्ध इति तत्सामर्थ्यादेकयोगनिर्दिष्टानाऊति राग, इत्येतेषत्तरपदेषु दोऽन्तो भवति । अन्या आशी:
मिति न्यायस्य बाधेन #चिदेकदेशोऽप्यनुवर्तते इति । अन्यदाशीः, अन्या आशा-अन्यदाशा, अन्यमास्थितः-अन्यदा
न्यायमाश्रित्य 'अन्याद् दो' इत्येतावन्मात्रमत्र सम्बध्यत स्थितः, अन्या आस्था-अन्यदास्था, अन्यस्मिन् उत्सुकः-अन्य
इति भावः । उदाहरति-अन्यस्यायमिति-षष्ठ्यर्थे शैषिक 25 दुत्सुकः, अन्या ऊतिः-अन्यदूतिः, अन्यत्र रागः-अन्यद्रागः।
ईयः, तत्र सूत्रं निर्दिशति--गहादित्वादिति-गहादिगणेऽन्यअषष्ठीततीयादित्येव-अन्यस्याशी:-अन्याशी:,अन्येनास्थितः
शब्दपाठस्य सन्दिग्धत्वेऽपि “गहादिभ्यः" [ ६. ३. ६३ ॥ अन्यास्थितः ॥ १२०॥
इति बहुवचननिर्देशस्याकृतिगणार्थत्वेन ईयो भवतीति भावः । rmanand
चतुर्थ्यन्तस्थलेऽप्युदाहरति-- अन्यस्मै हितमिति--"तस्मै श०म० न्यासानुसन्धानम्-आशी। इदमपि सूत्र-हिते" [७.१.३५ ] इत्यर्थनिर्देशकसूत्रे "ईयः" [ ७.१. मन्यशब्दस्य दागमविधायकमेव, ततश्च पूर्वत्रैव सूत्रे एषाम- २७ ] इत्यत 'ईय' इत्यस्याधिकारादीयः । कारके परेऽपि 30 प्युत्तरपदानां पाठो युक्त इति पृथक सूत्रमिदमनर्थकमित्या-षष्ठी-तृतीयान्ताभ्यां विग्रहं प्रदर्शयति---अन्यस्यान्येन
शङ्कायामाह--वेति निवृत्तं पृथग्योगादिति-पूर्वत्रसूत्रे वा कारकः इति-अन्यस्य कारक इत्यर्थे "कृति" [ ३. १. 65 "नवाऽखित्कृदन्ते रात्रेः३.२.११७ } इति सूत्राद् | ७७] इति समासः, अन्येन कारक इत्यर्थ: कारक वा ग्रहणस्यानुवृत्तिर्भवति, इह च तद् वाग्रहणं निवृत्तं कृता" [ ३. १. ६८] इति समास:, अन्यः कारकः स्यादित्यर्थमेव पृथकसूत्रकरणमिति भावः । अषष्ठीततीया- इत्यर्थे विशेषणसमासः । * नाम ग्रहणे लिङ्गविशिष्ट्रस्यापि