________________
६६
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[पा. १, सू. २७]
PAAAAom
aanawarwww
rrrrr...mmmmmmmmmm.
:: : इति किमिति, उत्तरयति-हस्ते च हस्ते चेत्यादि-अन्न | विग्रहवाक्यानीमानि-लोहिता गङ्गा यत्र सः, तूष्णीयोगात्-40
सख्यार्थ परस्परहस्तग्रहणेन क्रियाव्यतिहारेऽपि युद्धाभावात् , तूष्णीं गङ्गा यत्र सः, शनैर्योगात् शनैर्गका यत्र सः, इति । समासो नेष्यते, सोऽपि मा प्रसाङ्क्षीदिति 'युद्ध' इत्यावश्यकम् । ननु रूढिशब्दार्थनिरूपिकायां संज्ञायां समासस्थले यौगिकार्थ'युद्धे' इति विषयसप्तमी, तेन युद्धविषयायां युद्धभिन्नायामपि प्रतीतिविघटनाद् योगार्थप्रत्यायकविग्रहवाक्यरचना नोचिता, 5 क्रियायां भवति, तदाह-बाहूबाहवि व्यासजेतामिति- अत एव तत्र तत्र तान्त्रिकैर्वाक्येन संज्ञानबगमाद् नित्यसमाबाहोश्च २ मिथो गृहीत्वा व्यासङ्गः कृत इति विग्रहः, क्रियाव्यति- | सोऽयमित्युच्यते, 'अविग्रहो नित्यसमासोऽस्वपदविग्रहो वा' इति 45 हारे आत्मनेपदं, हास्तन्या आताम्, व्यासङ्गं कृतवन्तावित्यर्थः, सिद्धान्तोऽपि जयते. तथा चात्र कथं खपदविग्रहो दर्शित इति माघकविप्रयोगोऽयम् , पूर्ण पर्व चेदम्
| चेत् ? उच्यते-बहुलाधिकारादेवात्र वा समासः, तेन पक्षे रोषावेशादाभिमुख्येन कौन्चित् , पाणिग्राहं रंहसावोपयान्तौ। विग्रहवाक्यमपि भवति; एवं चाव्ययीभावाभावेऽपि बहुव्रीहिर्न 10 हित्वा हेतीमल्लवन्मुष्टिधातैनन्तौ बाहूबाहन्त्रि व्यासजेताम् ॥" भवति, संज्ञायामेव नदीवाचकस्य समास इति स्वीकारात्,
[शि० सर्ग-१८, श्ये. १२ ] इति, शिशुपालवधकाव्ये बहुव्रीहिणा च संज्ञानवगतेः; यत्र चोत्सर्गशास्त्रस्य प्रवृत्तिरभिमता 50 शिशुपालयुद्धप्रसङ्गे भटयोर्वर्णनमिदम् , अत्र च क्रियान्यतिहारो- भवति तत्र विकल्पार्थ वाग्रहणं करोत्याचार्यः, यथा-"द्वित्रिऽस्त्येव, युद्धविषयत्वं च स्पष्टमिति व्यासनाचरणेऽपि समासादिः | चतुष्पूरणाग्रादयः" [ ३. १. ५६.} इति सूत्रे “समैऽशेऽर्ध
प्रयुक्तः । अस्याव्ययीभावसंज्ञा विधीयते, तस्य किं फलमित्याह- नवा" [ ३. १. ५४. ] इति सूत्राद्वाग्रहणमनुवर्त्य पक्षे षष्ठी15 अव्ययीभावप्रदेशाः इत्यादिना-प्रदेशः प्रयोजनस्थानं. ! समासः साधितः, एतच्च तत्रैव वृत्ती स्पष्टम, एवं च बहलाधिसंज्ञया हि संज्ञिनः प्रदिश्यन्ते-उच्चार्यन्तेऽत्रेति कृत्वेति ॥ कारेऽपि न सर्वत्रोत्सर्गशास्त्रप्रवृत्तिः पाक्षिकीति विभाव्यम्। 55 ३. १. २६.॥
अथेह वहुचीहिसंज्ञापि कस्मान्न भवति, नहि संज्ञानां बाध्य
वाधकभावोऽस्ति, एकत्रानेकस्या अपि संज्ञाया दर्शनात् , अत नदीभिर्नान्नि । ३।१।२७॥
एवं मर्यते-*संज्ञा न संज्ञान्तरवाधिका* इति; न च बहुव्रीहित०प्र०-नदीवाचिभिर्नामभिर्नाम समस्यते, नाम्नि- | संज्ञायां कच् प्राप्नोतीति वाच्यम् , नियतरूपा हि संज्ञा भव20 संज्ञायामन्यपदार्थे, स च समासोऽव्ययीभावसंज्ञो भवति ।
तीत्यकजन्तैव सेति कच् न भविष्यति; अत्र केचित्-बहुला-60 उन्मत्ता गङ्गा यत्र स-उन्मत्तगङ्गं देशः, एवं-लोहितगङ्गम् ,
धिकाराद् बहुव्रीहिसंज्ञा न भविष्यतीति । वस्तुतस्तु-इह तूष्णींगङ्गम्, शनैगङ्गम्, इमानि देशनामानि । नदीभिरिति
समासप्रकरणे विशेषसंज्ञा विशेषसंज्ञान्तरस्य बाधिका भवति, अत बहुवचननिर्देशात् तद्विशेषाणां स्वरूपस्य च ग्रहणम् ।
| एव विशेषसंज्ञान्तरसमावेशार्थ तत्र तत्र चकारो दीयते, यथानाम्नीति किम् । शीघ्रगो देशः । भन्यपदार्थ इत्येव-कृष्णा
"विशेषणं विशेष्येणकार्थ कर्मधारयश्च" [३.१.९६.), चासौ घेण्णा च-कृष्णवेण्णा, एवं शुष्कतापी ॥ २७ ॥
"संख्या समाहारे द्विगुब्धाः" [३. १. ९९] इत्यादी। 65 - श० म० न्यासानुसन्धानम्-नदीभिरित्यादि । इमानि देशनामानीति नामविषयतामेषां दर्शयति । 'नाम, नाम्ना, समासः, अव्ययीभावः' इति पूर्वतोऽनुवर्तन्ते, | सूत्राणां सूचकत्वेन लघीयस्त्वस्यावश्यकत्वेऽपि बहुवचनेन यो तत्र 'नाम' इति प्रथमान्तं यथास्थितमेव सूत्रार्थेऽन्वेति, 'नाना' निर्देशः स नोचित इत्याशङ्कायामाह-नदीभिरित्यादि, अयमाइति तृतीयान्तं च 'नदीभिः' इति बहवचनान्तविशेष्यपदसान्नि
शयः- बहुवचनमर्थप्राधान्यविवक्षार्थम्, अर्थप्राधान्ये च नदी. 30 ध्याद् बहुवचनान्तत्वेन विपरिणमते, तथा च यः सूत्रार्थो शब्दवाच्यार्थानां बहुत्वाद् बहुवचनमुपपन्नम् , तत्रार्थे व्याक-70 निष्पन्नस्तमाह-नदीवाचिभिरित्यादिना । अथ सविग्रहमुदा- रणकार्यासम्भवादन्वयानुपपत्त्या नदीपदस्य नदीवाचकशब्दहरति-उन्मत्ता गङ्गा यत्र स इति विग्रहः, उन्मत्तगङ्गम् सामान्ये लक्षणा, ततश्च गङ्गा-यमुनादिनदीविशेषाणा नदीइति समासः, "परतः स्त्री पुंचत्." [३. २. ४९.] इति शब्दस्य व ग्रहण सिध्यति, 'स्वरूपस्य च ग्रहणम्' इति पुंवद्धावे "द्वन्द्वैकत्वाव्ययीभावौ” इति लिङ्गानुशासनवचनात कथनेनोत्तरसत्रे 'पञ्चनदम' इत्यत्र स्वरूपग्रहणम 35 क्लीबत्वे "क्लीबे" {२. ४.९५.1 इति ह्रखत्वे स्यादेः "श्रम- | च श्रोतस्विनी-निम्नगा-सिन्धुप्रभृतीनां च न प्रहणम् । पुनः75
व्ययीभाव." [ ३. २. २. ? इत्यमादेशे-उन्मत्तगङ्गमिति, देशः पृच्छति-नानीति किमिति प्रत्युदाहरणमुखेनोत्तरयतिइति संज्ञाविषयः । अतिदिशति-एवमिति-उन्मत्तगङ्गवद् शीघ्रगङ्गो देशः इति- शीघ्रा गङ्गा यत्र स इति किरहः, अन्यान्यप्युदाहरणानि लेयानि, तानि कानीत्याह-लोहित- नामत्वाभावादत्र नानेन समासः, किन्तु “एकार्थ चा०" { ३. गङ्गम् , तूष्णींगङ्गम्, शनैर्गङ्गम् , इति-इमे समासाः, i १. २२.] इति सामान्यस्त्रेण बहुव्रीहिः, पूर्वस्य पुंवद्भावः,