________________
तृतीयाध्यायप्रथमपादस्य संक्षेपतो विषयानुक्रमः ।
सूत्राङ्क:
२-१७
विषयः १ उपसर्गसंज्ञा। २ गतिसंज्ञा। ३ सामान्यतः समाससंज्ञा । ४ बहुबीहिसमासः। ५ अव्ययीभावसमासः । ६ तत्पुरुषसमासः । ७ तत्पुरुषान्तर्गतः कर्मधारयसमासः । ८ तत्पुरुषाः कर्मधारयः द्विगुश्च । ९ तत्पुरुषान्तर्गतः कर्मधारयः । १० तत्पुरुष-मयूरव्यंसकेत्यादयः। ११ द्वन्द्वसमासः। १२ एकशेषः । ५३ पुप्यार्थस्यैकवद्भावः । १४ द्वन्द्वस्यैकवद्भावः । १५ समासे पूर्वनिपातनियमनम् ।
१९-२५ २६-४१ ४२-९५ ९६-९८
९९
१००-११५
११६
१५७ ११८--१२८
१२९ १३०-१४७ १४८-१६३